पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ ऋग्वेदे समाष्ये [अ] १, अर, व १८ करन्द० जुष्ट दि हिशब्दो यस्माद । यस्मात् जुष्ट प्रिय दूत च असि हव्यवाहन हदिया होता। हे असे | रथो रथो पस्यास्ति स रथी सारथि तत्स्थानीयक अध्वराणाम् यज्ञानाम् | यस्मा दिति वचनात् रास्मादित्यप्याहर्तव्यम् । तस्मात् सजू सम्प्रीयमाण अश्विभ्याम् उपसा च सद सुवीर्यम् शोभनेन यीर्येण सहितम् अस्मे अस्मभ्यम् धेहि देहि श्रव धन यशोऽवं वा बृहत् मद्दत् ॥ २ ॥ चेट० पर्याप्त हि दृत खम् असि हरिया घोठा अमे! रथी अध्वराणाम् । 'रथा छ वा एफ भूतो देवेभ्यो हृह्य्य यइति’ ( हु काश २,४,१,६ ) इति ब्राह्मणम् । स त्वम् अश्विभ्याम् उपभा चसदित शोभनीय मइदुनमस्मासु धेहि ॥ २ ॥ मुद्रल० है अमे| लम् जुष्टत्वादिविशेषगुणयुक्त असि । जुष्ट सेवित दूत देवाना बार्ताहर हव्यवाहन वडा अध्यराणाम् अतूनाम् रथो रथस्पानीय | तादशस्यम् अश्विभ्यम् देवताभ्याम् उपखा देवतया च राजू सहितो भूरखा सुवीर्यम् शोभनवीयम् वृहत् प्रभूतम् ध्रुव अन्नम् अम्मे देहि नरमासु प्रक्षिप ॥ २ ॥ तं वृ॑णीमहे तुम पु॑रुप्रि॒यम् । धूमके॑तं॒ भाजीशं॒ व्यु॑ष्टिषु य॒ज्ञाना॑म॒ध्र॒श्रिय॑म् ॥ ३ ॥ अ॒द्य । दू॒तम् 1 पृ॒णै॒ीम॒हे॒ । यसु॑म् । अ॒ग्निम् । पुरु॒ऽप्रि॒षम् घृ॒भमे॑तु॒म् । भा ऽभेजीकम् । नि॒िऽऽष्टि॑िषु । य॒ज्ञाना॑म् । अ॒घश्रय॑म् ॥ ३ ॥ Y स्वग्द० अय दुतम् पूर्णांमदे वमुम् धनवन्त शशस्थ वा अभिम् पुरुप्रियम् बहूनां यजमानो प्रियन् धूमवेशम् धूमेन च केत्पते ज्ञायते स धूमकेतुत धूमकेतुम् । अपया भूमस्य कर्ता धूमपेशु, त धूमकेतुम् । भाॠजीकम् ऋणुकामा दीप्सियस दशुकशब्दरप उकारस्य ईत्वम् भा सदस्य पूनिपास नजीकम् ऋजुमासम् । कयां लायाम् । उच्यते। उस युष्टिायाम्। प्रभातकाळ इत्यर्थ । महानागावया हिंसाकमा हिसिता धीन 'सोऽध्वरभी, तम् अध्यरश्रियम्यावधिय ज्ञानाम् अध्यरश्रियम् । अहिंसकमित्यर्थ ॥ ६॥ येष्टुड० अघ दूतम् शृणीमहे ग्रामविवारम् अहम् बहुप्रिय धूमःज्ञान प्रसिद्धभातम्, उपार शुटिङ्ग मज्ञानाम् योऽध्यां श्रपति ॥ ३ ॥ मुद्गल० अग्र अस्मिन् दिने अभिम् वृणीमहे मार्चपास। कीदृशम् । दूतम् बानहरम् शगुम् विवाद देवग् पुत्रियम् बहूम प्रियम् धूमकेतुम् भूमस्पभ्यनयुक्तम् भाकशवम् प्रसिङ्गामा सम् म्युटि टप का ज्ञानाम् मानानाम् अध्यरश्रियम् वागमविनम् ॥ ३ ॥ १ दर्तव्य १ नमविका १३ वरमियम् अरवि ३ नम्फो नामि ८. *बनाने ९ इ