पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् सु ४३, म ६ ] शं नः॑ का॒र॒पव॑ते सु॒गं मे॒वाय॑ मे॒ष्ये॑ । नृभ्यो॒ नरि॑भ्यो॒ो गये॑ ॥ ६ ॥ शम् । न॒ । कर॒ति॒ । अवे॑ते । सु॒ऽगम् | मे॒षाय॑ | मे॒ध्ये॑ । नृऽभ्य॑ । नारिऽभ्य ३ मत्रै ॥ ६ ॥ 1 स्कन्द० स १ दशम् न बरति शम्र सुखमस्माक स्वभूताय करति करोतु। अर्थ 'अ' ( निघ ११४ ) इश्यश्वनाम | अश्वाय । सुगम् स्वधिगमम् | सुप्रियमित्यर्थ । श्रथवा सुगमिति समुचीय- माने एते सुख च सुग पन्धान च वाय मरोत्वित्यर्थ । न च केवलाय असे कि सर्हि । मेषाय मेध्ये च नृभ्य नाग्भ्यि च गवे च ॥ ६ ॥ घे० सोऽस्माकम् अदीना सोनगम सुख करोतु ॥ ६ ॥ मुद्गल० न अमाक सम्बन्धिभ्य सर्वदादिभ्य सुगम् सुद्ध गम्यम् शभु सुखम् करति देव करोति । अर्वते भवाय मेयाय मेपजातिपुरुषाय गेये राज्जातीयश्चिये नृभ्य 'पुरपेभ्य नारिभ्य 'स्त्रीय गवे गोजातये ॥ ६ ॥ अ॒स्मे सो॑म॒ श्रिय॒मधि॒ नि धे॑हि श॒तस्य॑ नृ॒णाम् । महि॒ श्रव॑स्तु॒विन॒म्णम् ॥ ७ ॥ अ॒स्मे इति॑ । सोम॒ । श्रिय॑म् ।अधि॑ि | नि । धे॑हि॒ । श॒तस्यै । नृणाम् | महि॑ | श्रवं॑ तुवि॒ऽनु॒म्णम् ॥७॥ R स्कन्व० "तिन सौम्य ( तु वृदे २,१११ ) | तिल्ल एता ऋच सोमवस्या अस्मे मासु हे सोम! अधिनि धेहिं अधिशब्द 'अधिपरी अनर्थको (पा १,४,९३) इति कर्म प्रवचनीय पदपूरण | निषेधि स्थापय | अस्मभ्य देहीत्यर्थ कियतीम् | उच्यते । शतस्य नृणाम् मनुष्यशतस्य योग्याम् । अत्यन्तमहूतीमित्यर्थ । महि श्रव महन्छ यश तुनितृष्णम् बहुयलोपेतम्। बल च द्धित्यर्थ ॥ ७ ॥ वेङ्कट० सौम्यस्तृव । अस्मासु सोग ! त्रियम् अधि नि धेहि मनुष्याणाम् शतस्य पर्याप्ताम्, " भइञ्च मन्न यहुबलम् ॥ ७ ॥ मुगल० हे सोम | देव आधिक्येन स्थापय नृणाम् पुरषाणाम् शतस्य पर्याहाम् श्रियम् आगे अरमासु अधि नि धेहि तथा महि महत् तुवितृम्णम् प्रभूतबलयुक्तम् श्रव अन्नम् अधि नि घेहि ॥ ७ ॥ मा : सोमबाघो मारोतयो जुहुरन्त आ ने इन्दो बाजें भज ॥ ८ ॥ मा॥ न॒ । स॒ोम॒ऽप॒रि॒वार्धं । मा । अरा॑तय | जुहुर॒न्त॒ आ 1 नु॒ | इ॒न्द्र॒ो इति॑ ॥ वाजे॑ ॥ भुज ॥८॥ स्कन्द० मा नस्सान गोमपरिवाध सोमस्य परिबाधितार अपहर्तारो राक्षसादय, मा चा अत्तय शव जुहुरन्त हुइयतेर्वा समोहनार्थस्यैवद्रूपम् मा यज्ञेऽन्यत्र वा समोद भाषिपन्नित्यर्थं । स्वमपि न अस्मान हे इन्दो ! सोम वाजे समाप्मनामैवद् ( इ निथ २,९७ ) । समामस्थानीय यज्ञे समाम एव वा आ भज सेवस्त्र ॥ ८ ॥ वि रवि १ नास्ति रवि ६ शुभम् भी वि विल ११ नारित २ नालि म कु ३ करोतिभ ४ शर्मिति रवि ७ जाति°त्रि ८-८ नास्ति चि १९ सौम्यारित मै च रवि १४ रोमाने संग्राम अक ५ चोभनाग° यु १० पी अ