पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभाप्ये [ अ १, ५३, व १६. [ ४३ ] च॒द् रु॒द्राय॒ प्रचे॑तसे म॒ळ्हु॒ष्ट॑माय॒ तव्य॑से । ब॒ोश्चेम॒ श॑न॑म॑ ह॒दे ॥ १ ॥ क॒त् । रु॒द्राय॑ । प्र॒ऽचे॑तसे॒ । म॒ऽत॑माय | तव्य॑से । वो॒ोचेम॑ ॥ रामूऽत॑म॒म् | हृ॒दे ॥ १ ॥ स्कन्द॰ 'वौष्णं समाप्य षद् रौद्य.” ( तु. बृदे ३,१०८ ) । 'सं पूपन्' इत्येतद् पौष्ण समाप्य 'कद्रुद्राय' इत्येताः पट्टचो रुद्द्वदेवत्याः प्रत्येतस्याः । कन् रुद्राय प्रचेवसे प्रवृशानाय मीळमाय 'मोड' ( निघ २, १० ) इति धननाम | तद्वान् मीट्वान् । अथवा सिद्ध सेचने इत्यस्य मीट्वान् सेक्ता मध्यमस्थानत्वाद् वर्षिता रुद्रः | अतिशयेन मोठ्या मोहुएम स मीळहुष्टमाय | तथ्यसे सवर्वृिद्धिक (तु. या ९,२५ ) । वृद्धाय | बोचेम शन्तमम् सुखतमम्। हृदयस्य | मनसः प्रीविकरमित्यर्थः । कम् | सामर्थ्यात् स्तोमम् ॥ १ ॥ दे बेङ्कट॰ 'कदा चयम्, छद्राय प्रचेतसे सेक्तृतसाय वृद्धार्या हृदयस्व शन्तमम् स्तोत्रम् ब्रोचैम इति स्तोतुकामस्य वचनम् ॥ १ ॥ मुद्गल० "कदुद्राय' इति नबर्चमष्टमं सूक्तम् । घोरपुत्रः फण्व ऋषिः । गायत्री दः ||'या मना. इत्यन्त्याऽनुष्टुप् । रुतो॒ दैवता। 'यथा नो मित्रः' हरयेषा मित्रावरुणदेवताका च । 'अस्से सोम' इत्यादिरन्त्यतृचस्तु सौम्य पूर्व बत् कदा रुद्राय एतनामकाय देवाय दान्तमम् अतिशयेन सुसकर स्तोत्रम् बोचेस टेम कीदृशाय। प्रचैतसे मकृष्टज्ञानयुक्काम मीळ्हुष्टमाय सेक्तृतमाय | अभीष्टकामवर्षीयेत्पर्यं* ॥ तव्यसै अतिशयेन भयुद्धाय हृदे अस्मदीयठाम ॥ १ ॥ यथा॑ नो॒ अदे॑ति॒ः क॑र॒त् पश्च॒ नृभ्यो॒ यथा॒ गये॑ । यथा॑ त॒तो॒काय॑ रुद्रिय॑म् ॥२॥ · यथा॑ । नः॒ः । अदि॑ति॰ । कर॑त् । पञ्चे॑ । च॒ऽप॑ । यथा॑ । गने॑ । यथा॑ । तो॒काय॑ । रु॒द्विय॑म् ॥२॥ J स्कन्द० कथं च पुनर्वोचम । यथा न- अदितिः यथा नः अस्माकम् अदितिः अनुपक्षीणो रङ्गः न कुर्याद । दद्यादित्यर्थः । किसु । पश्वे सर्वन्न द्वितीयायें चतुर्थी पचण अधाद्विपभुजातम्, नृभ्यः 'जून परिचारकांश्च मनुष्यान् । यथा व गवे गां गोजातम् । यथा घ तोराय तोकमपत्यम् । भीष्टदाम् ॥ रुद्रिमम् रुद्राई॑म् । यद्र एच द्रातुमर्हति नान्यः कचिदित्यर्थः । कथया पत्र इत्याद्याः स्वायं पुत्र ‘वादृर्थ्यचतुर्थ्यः" । मदितिरिवि, षद्वितिचन्दोऽनुपक्षपवचनः द्वितीयार्थे पात्र प्रथमा । यथा नः अस्माकम दितिमनुपक्षयं कुर्यात् पश्चातर्धमिति । यथाऽस्मदीयामा पश्चा टीनामनुपक्षयं कृष्दिरपर्थः ॥ वाद्य अदितिरिति स्वार्थ युय प्रथमा । नरपि चतुर्थी द् क्रियमाणम् शन्स पाल्नम् । यथा अस्मदीयं पधाय च पाइने र्याहित्यर्थः । १. पड़ रोद्रपम्यु २. मीना कुमा ४-४. नास्ति विमै f-fफो. ५. रावा. ६. मास्ति रवि ३-३. नास्ति कवि'. मारत. मारि ८-८ ताइवान रात्रि १० नास्ति रवि कुर्यात् यथारमानमरमानो ल काकु