पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ ऋग्वेदे समाप्ये [अ १ अर, २५ वेङ्कट० थप अस्माकम् कल्याण अतिशयेन हिरण्ययाग्युक! धनानि मुदानानि कुरु ॥ ६ ॥ मुद्गल० हे विश्वसौभग] स्रधनयुक्त हिरण्यवाशीमत्तम अतिशयेन सुबर्णमयायुधवन्' प्रूपन्' अ पूर्वोत्तास्मदीयमार्थनानन्तरम् न अस्माकम् धनानि सुवर्णमणिमुक्तादीनि सुपणा सुण्ड दानयुक्तानि वृधि कुरु ॥ ६ ॥ अति॑ नः स॒श्चतो॑ नय सु॒गा नः॑ः सु॒पथा॑ कृण॒ | पूप॑न्ति॒ह ऋतुं विदः ॥ ७ ॥ अति॑ । न॒ । स॒थत॑ । न॒य॒ । सु॒ऽगा। च॒ । सु॒ऽपथा॑ कृ॒णु । पू॒प॑न् । इ॒ह । अनु॑म । विद॒ ||७|| स्कन्द्र० अति न सथत नयन अस्मान् सश्चत गच्छत 'अतिर यशोभनम् नय' प्रापय अभिप्रैत देशम् । न च येन केनचित् पथा। कि धहि । मुगा सुगमनेननन् सुपथा शोभनेन' पथा कृणु करोति क्रियासामान्यरचन सामर्थ्यादि ने चर्तते । नय हे पूपन् । इट पथि चतुम् कात्मीय कर्म रक्षारयम् विदुः ज्ञानीहि । ज्ञानेन च मन करण प्रतिपाद्यते । कुवित्वर्थं । तव होरात् कर्म यत् पथि रक्षणम् ॥ ७ ॥ ६ घेङ्कट० चौरै सक्तान् अस्मान् अतिशयेन नय। सुगन' शोभनेन' पथाई व अस्मान कृणु । पूर् अध्वनि प्रज्ञान लम्भयेति ॥ ७ ॥ मुगल सचत अस्मदाधनाय प्राप्नुयत शत्रून् न अति अस्मान् क्षतिषम्य नथ अन्यत्र प्रायन अमान् सुगा सुद्ध गन्तु शक्येन सुपथा शोभनमार्गेण मृणु गहृद, कुरु हे धूपन्' इह अनि तुन् प्रज्ञानम् अस्मद्रक्षणरूपम् विदु जानीहि ॥ ७ ॥ अ॒भि सू॒यव॑स॑ नय॒ न न॑त्र॒ज्वा॒रो अध॑ने । पूप॑नि॒ ऋतुं निदः ॥ ८ ॥ अ॒भि । सु॒ऽयत्र॑सम् । नः॒य॒ । न । न॒न॒ऽर । अव॑ने । पूर्वन् । इ॒ह । कर्तुम् | वि॑द॒ ॥ ८॥ स्कन्द्० अनि सूयवसम् नथ शोभनमन्नम् अभि जय प्रापयासान् प्रति देह्यस्मभ्यमित्यर्थ । यसात् न नबञ्चार अब्वने ज्यासदृयारयात् ज्वारोऽत्र बुभुक्षोच्यते। सा नना य स नबन्चार, अत्यन्तनुभूति । अध्वने न समर्थ १० । यस्मान् बुमुक्षितो माध्वान गन्तु शनोवोत्यर्थ । अथवा न शुन पुन सम्वापयतीति नवज्यारोऽशिरादित्यो या उच्यते । सामर्थ्यादुपमार्थीयो द्रष्टव्य । नवज्यारो न "अनिरिच आदित्य इय चा" यथाशिरादित्यो वा नशब्दश पुरस्तादुपचारोऽध्यत्र प्रापयति तद्वदित्यर्थं । किमर्थम् । अध्यने मार्गार्धम् | पथ्यदनार्थमित्यर्थं । किम पूषन् इद्द मनुन विद् । अधया ण्वमन्यथा अस्या ऋषोऽयोजना – शोभना यवशास्मिन्सूयवस सूर्ययस सन्व देश प्रापथास्थान ननम्बार इद । किश अध्यने पूरनि अध्यन इति सम्पर्थ चतुर्थी | इइत्यनेन समानाधिकरण इह ध्वनि हे पूपन | अनुरक्षणारख्यमा म कमेनिंद्र ॥ ८ ॥ १ नास्ति पिं २ व्याकुरवि शोध भयवायुक्त वि ६ नास्ति वि युगमने न ५ दमन कु ८ 'गमनेनविरवि दिलवा भनिन्य कु विम", "शयेन मुग का मम मध्यने कु 17 ३३ अनि नय शर्मा ७ ७ "शयन च वि रूप भनिनय १ नारिय १२१२ नास्ति रवि विलप अपने न १०१० १६ रक्षणार्थ माहत हरि