पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदै सभाध्ये [ भ १. अ३ व २२ स्वन्५० मा व युप्माकम् स्वभूतम् नन्तम् अपि मा पन्तम् शप आक्रोशे । आक्रोशन्तम प्रति बोचे प्रतिवोचमित्याशा । देवयन्तम् देवादिच्छन्द्रम् | यष्टारमित्यर्थ । एतदुक्त भवति - एथमइसत्यन्त युष्मद्भक्त, येन युष्माकम् स्वभूर्ते यष्टारमपि मन्तमन्यानोशन्तमपि मा प्रतिवधिप मा प्रत्याक्षमित्येतदाशास इति चिमुम्नै इत. 'सुनम्' (निष ३,६) इवि सुखनाम | इच्छब्द पदपूरण । सुखै परिचरणे व युष्मान् आ दिवामे परिचयमित्याशासे परि चरानि वा ॥ ८ ॥ ३२४ बेङ्कट० यो युष्मान् देवान् कामयमानो भवति, तम्' मा मन्तम्— संपन्तम् वा नाऽइम् श्रुति हन्मि न' च प्रतिशपामि। "सुखानि उद्दिश्य युष्मान् परिचराम्येव ॥ ८ ॥ मुगल० हे मिठाइयो देवा 'देवयन्तम् देवान् कामपमान यजमान स शत्रु इन्ति, छन्तम् शत्रुम् ये युष्मभ्यम् मा प्रति बोचे दुरुषकनभीत्साह न कृपयामि तथा यजमान म हुशपति तमपि शान्तम् मा प्रतिबोचे । भवन्द्विरेज विचार्य शिक्षणीय इत्यये । कह तु मुझे इल धनैरेव व युष्मान आ विदामे सर्वत परिचरामि ॥ ८ ॥ च॒न॒र॑श्च॒द् दद॑माना चियादा निर्धातोः । न दु॑रु॒ताय॑ स्पृहयेत् ॥ ९॥ च॒तुर॑ । चि॒त् । दद॑मानात् ॥ त्रि॒यात् । आ । निऽवा॑तो । न । दु॒ ऽउ॒कार्य । स्पृहयेत् ॥ ९ ॥ स्कन्द्र॰] किन्च" "चतुर चिन्" चतुर इति सख्यापद सामयदविषय हृष्टव्यम् । विश्व उपमायान् ॥ ददमानान् इति दुदातिर्धारयतिकर्मा । आनियातो त्येप्युमानेद सम्बध्यते," नोपमेयेन । यथा चतुरोऽक्षान् ददमानात् धारयत कितवात् मा निघावों का निधानात् नेपामा प्रति कियो विभेति तय पातयिष्यति गेन मा नेप्यतीति । एव सुप्माकम् घरणादीनां प्रसा दन मा सर्वस्व विभीयाहित्यासेतो विभीयात् । दुरवात्कृत एतद् उत्तरस्मिन् पादे दुरनस्पृहाप्रतिषेधात् । न दुरुदाय म्हमेन् नान्दोऽत्र मानन्दस्यायें है टुरक्तमप्रियम् । स्पृहा अभिल माश्रियमभिरापोत् । मा कविचद्रष्यप्रिय बोचदित्ययें ॥९॥ बेङ्कट० भसङ्गाद् दुरस्ठनिन्दा करोति – चट्टरक्षित् इति । चतुर चित् भान् धारयत प्रतिस्विवाद धन्यूनानिधि। कितरे यथा चिसोयान आ निधानात् । किमय चतुरोऽशान् पातयति इदाक्षेषु निहितेषु धतुरअनुर १४ उपाय तान विमन्तिता विभक्केभ्योऽधिकारयो मासि द्वात्रैको जा, न तदा जयो भवसि 1 यदा पत्यारो भवन्ति तदा जम तस्माद् प्रतिकितशद् दया मियादवदुरना" विमीयात् । यदा दुताय येत् इति ॥ ९ ॥ · मामामा रवि भुन्नकु ३ 'वाचामत्या कु, त्याचास्महे रवि परयास परिचरामि वा विद ↑य इवि ५ मनुष्यन् दिएप ● नानि कु ८ "म् परस्मा वि दिश्वपरिचरने भिरविपि १३.१३ र दस्यूमानेन सम्मध्ये कु १६ नूगी भीति विभ १७ विनाय १९ भाति सूको ९ मास्ति विभ 91 नास्ति १४ भनुरकर भ १८ १५ ६ सय दि fr १००१० हुमन १२-१२ नामि मारिय