पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ ऋग्वेदे सभाध्ये (अर, अ ३, वसं. बेवट’ 'अमी वरणादयो ग्रान्' परिरक्षन्ति, एषां दुर्गाणि शत्रून् पुराणि च विनन्ति | दुरिवानि व तिरः नयन्ति ॥ ३ ॥ + मुद्गल० राजान वरणादयः एषाम् स्वकोययजमानानाम् पुरः पुरस्तात् दुर्गा गन्तुं दुःशकाति शत्रुनगराणि विघ्नन्ति विशेषेण माशयन्ति तथा द्विपः शत्रूनपि विघ्नन्ति । तथा दुरिता यजमान- सम्बन्धीनि दुरिवानि तिरः नयन्ति विनाशं मापयन्ति ॥ ३ ॥ सुगः पन्था॑ अनृस॒र आदि॑त्यास ऋ॒तं य॒ते । नात्रा॑वखादो अ॑स्त चः ॥ ४ ॥ सु॒ऽगः । पन्था॑ः । अ॒न॒क्ष॒रः । आदि॑त्यासः । ऋ॒तम् । य॒ते । न । अत्र॑ अ॒च॒ऽखादः॥ अ॒स्ति॒वः॒ः॥४१॥ स्कन्द० ‘भुग. पन्थाः सुखं गम्यते येन स सुगः पन्थाः । अनुक्षरः ऋक्षरा. कण्टकाः उद्धर्जित । द्दे आदित्यासः! ऋतम् यते घटा चतुर्थी यज्ञं गच्छतः । एतत् शारवाऽऽगच्छतेत्यर्थः । न अन अवखादः अस्ति वः अत्रेति राज्ञः प्रतिनिर्देिश्यते, न पन्थाः | भन्वादेशे सस्पनुदात्तत्व- प्रसङ्गात् । अवसाद् इति सादिः सामर्थ्यासार्थः । न चात्र अस्मयशे कमिििसता तिष्ठति युष्माक्रमागतावां सतामिरयर्थः । "अथवा अयेति" प्रकृतत्वात् पन्थाः प्रतिनिर्दिश्यते । ततोऽषता” गर्त उच्यते । गतऽप्यत्र पथि नास्ति युप्माकम् यत्रागच्छन्तो सूर्य प्रस्खलिष्यय | एतद् I ज्ञात्वाऽऽगच्छतेत्यर्थः ॥ ४ ॥ वेङ्कट० शोभनगमनः पन्था. आदित्याः ! यज्ञं गच्छते कण्टऋवर्जितः अस्तु । अस्मिन् भवताम् अवसादः न अस्ति चहपुरोदाशादिक "सर्वमेव भवतां भक्ष्यम् १" न किञ्चित् त्याज्यमिति मुद्गल० ई आदित्याराः। आदित्या ! ऋतम् यते यज्ञं गच्छते भबरसमूहाय पन्थाः मार्गः सुगः सुदु गरुं शक्यः अदृक्षरः कण्डक्रहित अन अस्मिन् कर्मणि वः युष्माकम् अवस्खादः अवमन्तभ्यः स्गदो जुगुप्सितहविर्विशेषः न अस्ति, तस्मादिहाऽऽगन्तव्यमित्यर्थ ॥ ४ ॥ यं य॒ज्ञं नये॑था नर॒ आवि॑त्या ऋ॒जुना॑ प॒था | प्रघः स धी॒तये॑ नशद् ॥ ५ ॥ यम् । य॒ज्ञम् । नये॑थ । न॒र॒ः । आदि॑त्या | ऋ॒जुना॑ ॥ प॒या । म | चूः | सः । धी॒तये॑ । न॒श॒त्॥५॥ स्कन्द० यम् यज्ञम् नगथ आत्मसमीर्य माझ्यय प्राप्त्यर्थी वा सामध्यांग्रपतिः | प्रास्तुभ हे मरः ! मनुष्याकाराः आदित्याः। ऋजुना पथा शीघ्रमस्यर्थम् | प्र वः सः धीतये नशन् । 'नशत’ (निए २,१८) इति व्याप्सिकम कर्पेण दुष्मान सम्मोति शीतये यजमानस्य मावे | युपासाहे प्रज्ञानिवृद्धार्थमित्यर्थः ॥ ५ ॥ चेङ्कद्र० यम् मनुष्ाम् ग्रज्ञम् नयथ नरः | आदित्याः। ऋजुना पघा, प्र व्याप्तु सः मयत कर्म ॥ ५ १-१. अमी दीत्य वरुणायो भवि. २ तेषाकु नास्ति प्रनानि दुरितानि परिवार रवि ५.दुशाल वि. 15₂ ८. कु. ९.. १३. निि १८. 2-8. निन्द ६-६. नारित रवि. १० भरिदि. 11-91.भ.१२.ब. मारिया १५. पु. ११६. वि.