पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद सभाष्ये [ ध १, अ ३, व १९ F वेङ्कट० प्रकर्षेण यहव्या ! प्रकृष्टज्ञाना. कष्वम् हि महान् असाधारण मनुष्येभ्य पार्ने हि दृत्त। असाधारणै पाल्नै अस्मानू आ गच्छत, दृष्टिम् इव विद्युत शीघ्रम् ॥ ९ ॥ मुगल० अनामि हि सम्पूर्णमेय यया भवति तथा प्रयक्यव ! प्रकर्पेण यष्टव्या ! अनेनस अकृष्टज्ञानयुका हे महत 1 कञ्चम् मेघाविन यमानम् दद धारणत | हि यस्मात् सूर्य कण्वसूषि धारियन्त तस्मात् कारणात् असामिभि ऋतिभि सम्पूर्ण रक्षणे न असान् प्रति आ गन्त भागच्छत हटान्त दृष्टेिम् न विद्युत यथा विद्युतो वृष्टिं गच्छन्ति वहुत् ॥ ९ ॥ अस॒ाम्योजो॑ विभृथा सु॒दान॒वोऽया॑मि घृ॒तय॒ शव॑ः । ऋ॒पि॒द्विये॑ मरुतः परम॒न्यव॒ इषु॑ न सृ॑जत॒ द्विप॑म् ॥ १० ॥ 1 असा॑भि । योज॑ । वि॒श्रु॒य॒ । सु॒ऽद॒न॒ । असा॑म । घृ॒त्य | श | आ॒पि॒ऽद्वषे । म॒रु॒त । प॒रि॒ऽम॒न्यो॑ये॑ । इषु॑म् ॥ न | सृज॒त॒ । द्विप॑म् ॥ १० ॥ हृवन्द० असामि ओत्र शारीर बलम् बिमृघ धारपय हे सुदानव ] दानुशब्दो दातृवचनो दानवचनो बा। शोभनदावार ' शोमनद्वाना वा । न च केवल शारीरमैव ब्रहम् । किं ठर्दैि अमानि हे धूराय ! कम्पयिवार ! शत्रूणाम् शव सेनालक्षणमपि बलम् । द्विविधेनापि बरेन वपैवा श्शेत्यर्थं । यत ए॒वम् को बीमि- ऋषिद्विषे महप्रभृतीनामृषीणां द्वेष्ट्रे हे महत 1 भरिमन्यत्रे ‘मृत्यु ' ( निष २,१३ ) इति क्रोधनान । परिगठो मन्युर्येन स परिमन्यु, रास्मै परिमन्यव बुन्द्रायैत्यर्थः । अपवा म॒न्युर्मन्यतेप्तिकर्मण दीक्षिरनोच्यते । परिषद्दीप्तये । स्वदीपय ऐश्वर्यादिकया दीहायाऽपोत्यर्थ. इथुम् न यथा कधित् कस्मैचिदिषु हुद्ध सृजेत्वार ऋ॒प्त विल्पत क्षिषत । द्विषम् सवैटोकद्वैारम् । वमृषीणा द्वेष्टा नियम ऐश्वर्या दादीप्तमपि सर्वोकद्वेष्य कुस्तैत्यर्थ ॥ १० ॥ बेट्ङ्कट० बसाधारणं बलम् विमृष" शोभनाना असाधारण बैग व कम्पयितार !। 'कण्वं ' यो दृष्टि तस्मै परितो मन्यमानाय शाम् इव द्वेष विसृजतेति ॥ १ ॥ T मुगल० हे सुदानव | शोमगद्दानोपॆवा मरुत ! अमामि सम्पूर्णम् ओन वल्म् वितृष धारयर । है धूतय | कम्पनकारिणो मरुत्व ' असाभम सम्पूर्णम् शव लम् परिमन्य कोपपरिवृताय करे ऋण द्वेष छुर्देते शश्रयेतद्भिनाशार्थ द्वियम् द्वेपकारिणं इन्वारम् सुचन। हृष्टान्त ॥ ११२ र 1 या द्वारा मुन्ति हुन् ॥ १ इति प्रथमाष्टके मूर्तीयाध्याय एकोनविंशो दर्ग | मास्तिशि २ मन को ३"मनु दि ४४. मानि पे ६इदिसवा वि ↑ रिकु. ५ मि ८८९ मानि