पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्पे [श्र , अ ३, १९ मन कदाचिदुस्मयन नागच्छेयुरपोत्येत्रमाशङ्किता पुष्मदमागमनात् अभयन्त विपति अस्मद्विधा मानुषा । यस्मादन्यव्यावृताना पुग्माक स्वयज्ञेऽमागमनात त्रिभेमि रामायतन श्रवीमि - न्ययुग्ध्व प्रपतीब्रेडवा प्रष्टि च रोहितमिति समम्नार्थ ॥ ६ ॥ येङ्कट॰ यूयम् स्थैषु एषद्गुण उपायुध्वम् भूत्वा वहति रोहितवर्ण बरच व चौपायुद्ग्यम् । श्रावणोति भवताम् गमनाय पृथिवी । किं मस्त आग घन्टीवि मन विस्यति च मानुषा ६ 1 मुगल० हे मस्त | रथेषु भवदीयषु पृत्रता हिन्दुयुक्ता मृगी उसे सामीप्यनैर अनुबन् ग्रोनितत्रन्त 1 प्राष्टः एतत्स्रज्ञको वाइननयमध्यवर्ती युग्यविशेष रोहित मृगावान्तरजाति लोहितवर्ण ' नहति रथ नयति व युष्माकन् यामाय गमनाय पृथिया चित् अन्तरिक्षमपि या अन् आभिमुल्येन अशृगोत् | अनुनानातीत्यर्थ मानुरा भूलोकार्तिन पुरषा अधीभयन्त स्वयं भीता सन्त अन्येपामपि भीतिमुत्पादिष्यन्त ॥ ६ ॥ आ नो॑ म॒क्षू तना॑य॒ के रुद्रा अव वृणीमहे । गन् नॄन॑ नोऽन॑स॒ यथा॑ पु॒रेत्था कण्या॑य वि॒म्युषे॑ ।। ७ ।। । आ । च॒ ॥ म॒क्षु । तना॑य । कम् । रु | अन॑ म॒ | ग | सू॒नम् | नः॒ । अव॑सा । यथा॑ | पु॒रा । ह॒त्या | वि॒भ्युपै ॥ ७ ॥ स्वन्द० व युष्माकम् स्वभूतम् मनु क्षिप्रम्' इत्यर्थ । तनाय तनोत्पसाविति तन जातान तदर्थम् । अथवा ‘तना’ (निघ २,१०) इति घननाम | धनार्थम् । वम् सुख मरत , अर पाल्नम् आ शृणीगृहे प्रार्थंयामहै। सुष्मासि पाल्यमाना पुजासिन्तान प्राप्स्याम इत्येत्रमर्थं युष्मद्रीय पाग्नं क्षिप्र प्रार्थयामदे इश्यये अत गुरात शाला मूठ गद्यते।। नूनम् हृति पदपूरण द्वितीया (पा २३,१२) इत्येवमेपा कर्म॑णि चतुर्थीं। एकवचनस्य स्थाने बहुवचनम्। माम् । अवसा इक्षणे (२०११) इत्यत्रभैपा तृतीया । पाल्नेन सम्बदायथा पुर्वेकालेषु त्था इत्यम्" मुदोऽन्द्राक्षा कण्याय रिभ्युषे "श्चाशङ्कितयुष्मदागमनमीशाय यचैव पुरा दिदानीमणि पालनदाता का ट्रैकण्डमासङ्कित यु प्रदागमनमीत प्रत्यमुतोऽन्तरिक्षादात्यर्थं ॥ ७ येट० आ गृणीमह सुम्माकम् ग्रा I रक्षणम् "पुत्राय तथा सविसम्मति रक्षशैन । गया पुरा अन्येषामाहाने, ""वियु कण्वाय गोति || || १ शुभदा च कु शिवि ● माहित वि ८ 19च्छन रवि १२ नारित कृ रागमन का 4 १६ ३८ शि २ दिवनि कु ३ मनम्ना स्यु ममा कु, समसार्या यु ५ युधम् कुरदियुम्यम् रवि सम्मको मानदेय भूको रम्भा रवि दिम ↑पान्दरता रवि 24 f स्मार १५१५ टियू या मनाया गया १९ मास्ति वि. पनि वि मनपा "fr 1