पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वे सभाव्ये [ अ १, अ३, ५१८ वृक्षान् नि यापन विषज्य मध्ये गच्छम ह| अरण्यगताना निविडाना वृक्षाणा मध्ये यम्य कस्यापि वृक्षस भभवात् इतरवृक्षाणा परस्परवियोगेन प्रौढो मार्गो भवति खलु । तथा पर्वतानाम् आशा पर्वत पाश्चेदिश त्रि यायन त्रियुज्यमाना ' गच्छथ ॥ ३ ॥ न॒हि वः॒ शत्रुवि॑नि॒दे अधि॒ द्यवि॒ न भूम्यौ रिशादसः । यु॒ष्माक॑मस्तु॒ तरि॑षु॒ तना॑ यु॒जा रुद्रा॑सो॒ो नू चि॑दा॒ाध्यै ॥ ४ ॥ । न॒हि॑ि । च॒ । शत्रुं । नि॒निँदै । अधि॑ । धनँ । न | भूयो॑म् | वि॒शा॒द॒स । युष्माक॑म् । अस्तु । | स । युज । रुस । नु त् । आ॒ऽधृ ॥ ४ ॥ सन्द० नहिं व शत्रु शातयिता विदे विद्यते । अभि यदि दिव उपरि | झुलोक इत्यर्थ ॥न अपि भूम्याम्, हे रिशादस | रिशिद्दिसार्थ । असु क्षेपणे रिशतोऽयन्तीति रिशादस | हिंसितॄणा प्रतिहिंसितार इत्यर्थं । àपा सम्बोधन हे रिशाइस कि सुष्माम् अस्तु तविषी तना बुजा । 'तना' (निष २,१०) इति धननाम । युष्मदीय बल हरिहंक्षणेन धनेन तुमद्रीय विरु मुतामित्यर्थं । हे रुद्रास ! पितृब्दोऽय सोऽयमित्यभिसम्बन्धात् रुद्रपुत्रा इत्यर्थ । पूर वृत्त पुतत् । ‘रुद्रस्य थ मोहुप सन्ति पुना (६,६६,३ ) इत्यादिषु मस्तानव दर्शनात् । किमर्थम् । नू चित् थायो । 'नु' (निष २,१५ ) इति सिमनाम | चिच्छद क्षित्रमसच्छत्रूणाम् घर्षणाय' अभिभवाय। अथवा न चिदाइप इत्येवत् पूनपेक्ष भिश्नमेश वाक्यम् । नृषिछन्दश्चान मशब्दखायें। 'नू चित् समतो न रेवन्' (ऋ ७,२०,६) इति यथा । ज्ञापे नाभिभवाय'। क । सामथ्र्यम्। प्रकृतत्वादाविया युष्मदीया सविपी। चूर्य सुमदीय वा बल भी कुतश्विदभिर्व माग्नुत्ययं " ॥ ४ ॥ बेट्वट॰ नहि व शत्रु ज्ञायते" स्वर्गे, न च भूम्याम् रिशतामसिकार ।। युष्मात्रम् अस्तू बाल हृविऎक्षणर घनेन सद्दामेन रुद्रपुत्रा | क्षिप्र शत्रूणामाघर्पणाय ॥ ४ ॥ मुगळ० हे रिशादस ! यात्रुझिसका । अधियदि खुलेकोपरि व युष्माकम् शत्रु नहि विविद न च बभूव तथा भूम्याम् अपि शत्रु न घभूय। हे रुद्रास | पुत्रा भरत | युष्याच् एकोनपळाशत्पत्याना माम् गुजा योगेन परस्परकमस्मैन आध्ये देरिणा सर्वतो धर्षणाय तविपी बलम् नू चित्र सियमेव तनाव अन्तु भवतु ॥ ४ ॥ चैपयन्ति॒ पदवन्ति॒ वन॒स्पती॑न् । प्रो औरत मरुनो दु॒र्मदा॑ च॒ देवा॑स॒ः सं॑या वि॒श्वा ॥ ५ ॥ म । उ॒पय॒न्ति॒ । पर्व॑नाम् । त्रि। वि॒श्श॒त । वन॒स्पतीन् । प्रो इति॑ । आ॒ार । गुरुत । दुर्मद । देगेम | मरैया | वि॒शा ॥ ५ ॥ THE १ विमानको २२ "दावा रवि (कु) को विष्य ८ मारिन कर मानव वि लपे ५रित्रि भानाद कु १०. गुड़ 11 जम सिंग १०.