पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९६ ऋग्वेदे सभाष्ये [ अ १, अ ३, व ११. मुगल० एषाम् मरताम् जानम् सन्मस्थानमाकाशम् स्थिरम् हि घटनरहितं खलु । मातुः म जननीस्थानीयदाकाशात धयः पक्षिणः निरंतवे निर्गन्तुं समर्था सवन्तीति शेषः । वाहताद् आकाशात् तन्मेति महवां स्तुतिः । यद सम्मान कारणात शवः भवदीयं दहम् अनुक्रमेण मम् सर्वतः द्विता द्विश्वेन द्यावापृथिग्योर्विसन्य वर्तते । वो भवदीयं जाने सिं द्वि इढि पूर्वग्रान्वयः ॥ ९ ॥ उद् त्ये सुनवो गिर॒ः काष्ठा अमे॑ष्वनत | वि॒ाथा अ॑भि॒क्षु यात॑वे ।। १० ।। उत् । कुँति॑ि । त्ये। सु॒नय॑ः । गिरैः। काठोः । अज्मे॑षु । अन्नत ॥ वा॒नाः । अ॒भि॒ऽनु । यात॑त्रे ॥ १० ॥ स्कन्द० उन् इत्युपसर्गः अतह इत्यास्यावेन सम्बन्धयितव्यः । उ इति पद्पूरणः । उन गुणाःत्ये ते मस्तः । सूनवः पुत्राः | कस्य । पृवां रुद्रस्य था | कुछ एतत् - तृः पुत्रः उपनाम्रो रमिष्ठाः’ ( ऋ ५,५८, ५), 'दस्य ये मोदुष. सन्ति पुत्राः' (ऋऋ ६,६६,३ ) इत्यादिए मम्प्रान्तरेषु दर्शनात् । गिरः काष्टाः आपोच काष्ठा उच्यन्ते (तु. या २,१५) | गर्जिवलक्षण बाचें अपश्च । अज्नेषु तृतीपायें सप्तमीसम्मैः बजने लगमनैः उदक्षत अयं विस्तारपन्ति । मैत्रं प्रति 'स्वयं गत्वा' गर्जन्ति । तदीयाश्यापो विभिन्तीत्यर्थः कौशीरपः | दाश्राः वादी- नशीष्ठाः शब्दकारिणीः। श्रद्धीरित्यर्थः । कथमुदसत अभिज्ञ क्रियाविशेषणमेतत् । क्षभिषवै लानु यस्मिन्, उत्तानने वदभिन्नु 1 निपात्य जानुं महता स्यर्थः । किमर्थम् । यात पृथिव्यां पातनायेस्वयंः ॥ १० ॥ येङ्कट॰ उद्गत 'उत्तता' अकुर्वे "यदा भी रविवारः शब्दयन्तः दिवशः गमनेषु । छन्त्योषधिभिः विस्तारयन्ति दिश इति । तथा भेनूरच अभिगवजानुक' बातुस- कुवैन् । लोपघिसद्मादाहरितपादाः चरन्ति धेनव इति ॥ १० ॥ सुट्ट० ये पूर्वप्रकृताः गिरः सुनाः याच उत्पादका मरतः वायत्रो द्वि ताल्डोरिषु सञ्चरन्तो याचमुत्पादयन्ति । अञ्येषु स्वकीयेषु गमनेषु सासु काटाः अनः उन् उड अन्तत विस्तारितवन्तः । ढक विद्राये तत्यानार्थम् बायाः इम्मारदीपेखा गाः अभिक्षु सान्द निमुसं यथा भवति तथा यानवे गर्नु प्रेरियन्त इति शेषः ॥ १० ॥ इष्टि प्रथम तृतीयाध्याये ग्रयोदशो दर्गः ॥ त्यं चि॑द् या दी॒र्घं पृ॒षु॑ पि॒ो नपा॑त॒मम॑ध॒म् | म च्या॑वयन्ति॒ याम॑भिः ॥११॥ त्यम् ।चि॒त् । श॒। दी॒र्घम् । पू॒षु॒म् । मि॒िइः । नपा॑तम् । अमृ॑धम् | प्र | च्य॒त्रय॒न्ति॒ ॥ याम॑ऽभः ॥११॥ ३. जनन* मूको. २-२. माथि अकु. ३. उत्रना कु. ५. उब्दादनः मूको. ६.२ दि. ४. मेरिनारः कुः प्रेरितारं कर रवि, हिक ९ कोपर्धाग कु. १०० मावि वि मे, ७. बीमि. वि रूपं कु. ८. अमित