पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२ ऋऋग्वेदे रामाध्ये [ अरें, अर, ५ ११. यदा व यामन् रथम् चिनम् विचित्रं पूज्यं का ऋऋञ्जतिः प्रसाधनकर्मोऽन्यत्र इह तु सामर्थ्याद गत्पर्थोऽन्तर्णय। निगमयन्ति नियतेन मार्गेण गमयन्ति । यदा अरैः रथेग वा गच्चन्तीत्यर्थः ॥ ३ ॥ बेङ्कट० यदा अमी रामनप्रारम्भे 'हस्वस्थाः वादयन्ति मनुवाजनीः। तदान समीप दियवानामिव कशाना- माद्दननशब्दः श्रूयये । क्रिश्चैते गमनभारम्भ प्रसाधनमात्मनः' चित्रं कुर्वन्ति ॥ ३ ॥ मुद्गल० एषाम् महत्वाम् हस्तेषु स्थिताः कः स्वस्यवाहनधाटन हेतवः यत् बदान् यद्दन्ति मे ध्वनि कुरेन्टि, से ध्वनिम् इद्देन अप्रैच स्थिया कृष्वे शृणोमि । स ध्वनिविशेषः यामन सामे चिनम् विविधं शौर्यम् नि ऋजते निवरामलङ्करोति ॥ ३ ॥ प्र वः॒ शवो॑य॒ घृ॒ष्व॑ये त्रू॒पयु॑म्नाय शु॒ष्मिणै । दे॒वतं॒ ब्रह्म॑ गायत ॥ ४ ॥ न । य॒ः। शधी॑य। घृ॒ष्व॑ये। स्यै॒पऽयु॑म्नाय । सुष्मिणि॑ । दे॒वत॑म् । ब्रह्म॑ । गा॒यत॒ ॥ ४ ॥ स्कन्द० वः इति प्रथमार्थे द्वितीया यूयम् अस्मत्पुत्राय वा सय बलाय भारताय । घृण्वये अपढितमपि महन्नामैतत् मद्दते । त्वेषयुम्राय दुम्नं चोततेः यश इद्दाभिप्रेतं दृहयशसे । शुष्मिणे बलबते । देवत्तम् दे रक्षणे इत्यस्यायं छान्दसत्वाइनुपसर्गादपि देवशब्दात् 'अच उपसर्गातः' (पा ७,४,४७) इत्येवं तकारः । देवेम्यो भद्रगो दत्तं रक्षिदं देवतम् । मा मिर्म॑रु॒र्य॑मु॒पकदिपसमित्यर्थः। अथवा देवत्तमिति' इवातेद° रूपम् । "देबेन्द्रेण दक्षं देवत- मिति" । अग्न चैतिहासमाचक्ष" - "हितिः किल शत्रुहननसमर्थं पुनमिच्छन्ती कश्यपमुपचवार ॥ तांस परितुष्ट उवाच । जनिभ्यते तवेदशः पुनः सदि गर्भ प्रथता बर्षसहस्रं धारविष्य- सीवि । तथेति द्विचिःश् प्रविषेदेः। तच्छ्रुत्वेन्द्रः द्विान्वेषी तो शुश्रूषाचत्रे | सा कदाविद इन्द्रस्य उरसने शिरो निधाय मुक्तकेशी विसोपस्थद्वारा सुध्वाप । तामप्रयवासासाधेन्द्रः तस्यः उपत्यं प्रविश्य तं गर्भं सहघा बज्रेण चिच्छेद | सच्छिो रोमिः प्रत्येकं पुनः सप्तधा चिच्छेद। "ज्ञ एवं सप्त सहका सरत गणाः । तत् प्रवुद्धा दितिज्ञात्वा इग्नमुवाद । समैवाय मपराधः, रोन म व पामि", "किन्तु से: " सह सत्यमुपैहि”, भागधेयमेषां प्रकरपयेति ॥ चैः सद्देन्द्रः सख्यमुनेस्य तान्” स्तुतिभानो हविर्भाजल चकार' इति । तदेतद्रुच्यते । दैवैनन्द्रेण दत्तं ब्रह्म स्तुविलक्षणम् | प्र गायत के मै शब्दे । प्रश I प्रकर्पेण उच्चारयतेत्यर्थः ॥ ४ ॥ घेङ्कट० प्र गायत धूयं वेगवते बुझादीनां घर्षण ते दीयशसे वलयते" मास्ताय देवतम् ॥ देवदतं भाग्यल" नाम ॥ ४ ॥ १. व्यर्थः खु. २-२. नास्ति त्रि भ. + भइसजनी कु रवि. 4 प्रगमन वि. ३. चित्रन्त दि. ४. नास्ति वि. ५५.रवि. ६. देवदर्श कु. ७. नास्ति रवि. देवदत्तम् रवि. ९. देवदस मूको. ८. नालि म १०. झोः म कु. ११-११- अथवा देवेन्द्रेणउनितिका, देवद १२. इ. सा. (ञ १,११४,६ ), रामायणम् (१,४२ [ डि. वे संस्करणम्, ], मभा. (५,११० ) ३५. अदितिः किल च कु; अदितिः रवि १९-१६. २०. समयमुपैडम भविभः रवि, १३. मदिनिः मूत्रो. १४-१४ मयनगर्भ भतिको १८ शामिठिमपु. २१. माहित भ ९.१९. नास्ति रवि. २२. यु. १३. २६. भाग्यालय विर सुरेहि रवि २४. भगर विं. २५. मास्ति डॉ. २. मास्ति देि