पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदै सभाष्ये रा॒यस्पू॑र्घं स्वधा॒ावोऽस्ति॒ हि तेऽने॑ दे॒वेष्वाप्य॑म् । त्वं वाज॑स्य॒ श्रुत्य॑स्य राजा॑सि॒ स नो॑ मृळ य॒हाँ अ॑सि ॥ १२ ॥ [अर, अर, व १० रा॒यः । पु॒धि॑ । स्व॒वा॒ऽन॒ः । अस्ति॑ | हि । ते॒ । अमे॑ । दे॒वेषु॑ । आ॒ध्य॑म् । लम् । वाज॑स्य! श्रुत्य॑स्य । रा॒जसि॒ । सः । नः॒ः । मूळ | महान | अ॒सि॒ ॥ १२ ॥ स्कन्द० रायः धनस्य' पूर्धि पुरयास्मान् अथवा राय इति द्वितीयाबहुवचनम् । पूर्वीत्यपि याशा- कर्म ( इ. निघ ३,१९ ) । 'यारनया चात्र दानं लक्ष्यते । धनानि देहीत्यर्थः । हे स्वघायः | अक्षवन्! किं कारणम् । उच्पते। अस्ति द्विते हिशब्दो यस्माद । यस्मादृस्ति से तव । हे अने देवेषु निर्धारण एषा सप्तमी । देवानां मध्ये । आप्यम् भाप्तव्यम् । यदस्माभिरर्षिभि- मनुष्यैः देवेभ्यः आसन्धं ततू देवानां मध्ये यस्मात् ' तथैव अस्ति नान्यस्य कस्यचिद्रेि- त्यर्थः। अथवा भाष्यम् इति आपिशब्दस्य ज्ञातिवचनस्य भावप्रत्युपान्तस्य रूपम् । यस्मादृस्ति तय देदेषु भापित्वं ज्ञातिस्त्वम् । यस्मात् तव देवा ज्ञातयः । शावित्दाय तदीयानि धनानि व दतमनुमन्यन्त इस्मर्थः । परोऽधंचों मिन्ने वाक्यम् । सः नः मूळ इति सच्छन्दाव यच्छन्दोऽध्याहार्य । यः लम् बाजस्य अवस्य त्यस्य श्रोतव्यस्य अत्यन्तोत्कृष्टस्य, अथवा श्रुत्यस्य श्रुतस्य प्रख्यातस्य राजसि शिपे । स नः अस्मान् मूळ मुख्य सुखय व किं कारणम् । यस्मात् महान् असि प्रभवतः । मद्दामभावाश्चाश्रितानां सुखकरा भवन्ति ॥ १२ ॥ येङ्कट० घनेन पूरय अन्नदन् ! | भरित हि ते अग्ने | देनेषु धनेश्वरेषु ज्ञातेयम् । त्वपूर्ण अवस्थ धोतव्यस्य" ईश्वरो भवसि | सः अस्मान् सुखय | महान् भवसि ॥ १२ ॥ मुद्गल० हे स्वधावः! अन्नबन्! अग्ने ! बड़माकम् रायः धनानि पूर्धि पूरय | हे आहे! ते शव देवेषु आप्यभू प्रापणीयं सख्यम् अस्ति हि विद्यते खलु खम् त्यस्य दणीय बाजर कमस्य राजसि ईश्वरो भवसि ३ सः त्वनः अस्मान् शूळ सुखय । गद्दान्, गुणैरधिक- असि ॥ १९ ॥ ऊर्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठ॑ दे॒वो न स॑वि॒ता ऊ॒र्ध्वो वाज॑स्य॒ समि॑ता॒ यद॒तिभि॑र्व॒धद्भि॑वि॒ह्वया॑महे ॥ १३ ॥ ऊ॒र्ध्वः । ऊ॒ इति॑ । सु । नः॒ः । ऊ॒तये॑ । तिष्ट॑ । दे॒वः। न ॥ स॒त्रि॒ता । ऊ॒र्ध्वः। वाज॑स्य ॥ सनैिता॥ यत् । अ॒श्विऽभि॑िः । वा॒ाघस्ऽभि॑िः । वि॒ऽवया॑म ॥ १३ ॥ 1 १. प वादकः रवि. २-२. मस्त रवि. ५. रमाद कु. ६. नास्ति म कु. ७. मास्ति रवि. १०-१०. शतिन् । यः लोया १२ नारिव वि. रवि. ८. धूमश्य कु. - मास्ति म. ९. मास्ति दि