पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद सभाष्ये [ग १८ ५३वध स्फन्द्र० ये ते 'तष पन्थाः पन्थानः हे सवितः ! पूर्व्यासः पूर्व चिरन्तताः अरेणवः पांसुवर्तिताः सुकृताः शोभनाः कृवाः 1 केन। सामर्थ्याद त्वयैव विधाया। क्व अन्तरिक्ष । तेभिः नः इति साद चतुर्थी । तृतीयानिर्देशाय योग्यक्रियाध्याहारः । वैरस्मदर्थमागत्य कड़ा। अय । कैः । पथिमिः । कोश: युगेभिः सुगमनेः । रक्ष च नः अस्मान् । अभि च ब्रूहि अधिवचनमाज्ञापनम् । आज्ञापय च सदाक्षापयितव्यं हे देव ! ॥ ११ ॥ २०६ 2 घेङ्कट० मे तव मार्ग. चिरन्तनाः रेणुवर्जिता: तुण्ड शताः अन्तरिक्षै। तैः अस्मान् प्रधिभि मुगमैः ‘अग्र रक्ष” । अपि च अस्मान् अधि ब्रूहि पुनः नः इति पुरणम् ॥ ११ ॥ मुद्गल० हे सविनः! ये ते तर पन्थाः मार्गाः पूर्व्यासः पूर्वसिद्धाः अरेणवः धूलिरहिताः अन्तरिते सुकृताः सुनु सम्पादिताः । सुगेभिः सुध्छु भन्तुं शक्यैः तेभिः पथिभिः ः मार्गः भागरथ भय मस्मिन् दिने नः भस्मान् रक्ष च पालनमपि कुरु तथा हे देव ! भस्मान् अनुष्ठान "अवि चमूहि" देवानामये अधिकत्वेन कथय च ॥ 11 इति प्रथमाष्टके तृतीयाध्याये सहमो वर्गः ॥ इति प्रथमे मण्डले सप्तमोऽनुवाकः ॥ [३६] प्र वो॑ य॒ह्वं पु॑रु॒णा॑ वि॒शां दे॑वय॒तीना॑म् । अ॒नं सूक्तेभि॒र्चचो॑भिरीमहे॒ यं सीमिद॒न्य ईव॑ते ॥ १ ॥ अ । वः॒ः । य॒ह्व्ण् । पुरू॒गाम् । वि॒शाम् । दे॒च॒ऽय॒ना॑म् ॥ अ॒ग्निम् ॥ सु॒ऽउ॒क्तेभि॑ः । वच॑ःऽभिः । ई॑मु॒द्रे॒ । यम् । सौम् । इत् । अ॒न्ये | ईते ॥ १ ॥ स्कन्द॰ ‘प्र वः"कृष्प उत्तरः।” ‘ग्रथोयगम्' इत्यैततू' कण्वो नाम महर्षिः१४ हिरण्यस्तूपासोऽपश्यत् । 'धौरः धोरपुत्रश्च स ज्ञेयः' । ‘प्र वो यहम्' इत्याने चैतत् सूक्तम् । प्र इत्युपसगैः इमहे इस्पास्यावेद सम्बन्धयितय्यः५१तुः इति द्वितीयैकवचनस्य स्थाने बटुवचनम् | त्वाम्यहम् महामंत्र ( इ. निष ३,३ ) । महान्तम् । पुरूणां विशाम् देवयतीनाम् 'रु' (घि ३,१) इति नाम सवैन च निघांरणे पष्ठी | यतीनां मनुष्यजातीनां देवानांमध्ये दवम् अभिमफेभि सूॐः' 'लुतिलक्षणैर्वचोभिः प्रेमहे'कर्पेण याचा यम् सोम हुन्, सीमिति परिमा पदपूरण था । इच्छब्दस्तु पदपूरण एव । यं सर्वे अन्ये अपि ईळते इंदिर यात्रायैः । यावन्ते। अथडा सूतानां वचसां स्तुतिकरणत्वास ईमो ईटते इत्येतावुभावति" स्तरपर्धी । नां मनुष्यजातीनां मध्ये वर्ष स्तुमः यमन्येऽपि स्तुवन्तीत्यर्थ ॥ १ ॥ 1-1. नास्ति भ २. पू: कु. ●. नास्ति दिए म. वि. 19. निमज्ञानम्। आज्ञारय विम मर३११४.कृ. रवि. ३. नाति अकु. ४. नास्ति रवि. ५. ताः सुसाः वि. ८-८.भव भागवि भ. ९.वि. 19-11.मे. १२-१२: १५. "बादले कु १९..