पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. १४, ५ ] प्रथमं मण्डलम् विधानन्दः प्रिशस्दय' बहुत्वमानप्रतिपयथावात् बहुवचनस्यायें । इवशरदः 'अस्त्युपमार्थस्य प्रत्यर्षे प्रयोगः (तु. या ७,३१) इति पदपूरणः शिनिकर्मा (तु. निघ ३,२०)। बहुप्रकारं दृश्यम् । " फिम् | सामर्थ्यात् धनम् । किञ्च निः नान्यम् दुनदि समृदौ । बहुकृत्वः पुत्रादिसमृद्धिन् बढतम् प्रापयतम् । हे अश्विनौ ! युवाँ पुत्रादिसमृद्धिमपि दत्तमित्यर्थः । किञ्च निः पृक्षः अन्ननामस्वेतद् पठितम् ( तु. निघ २,७ ) पक्वाः वृक्षो भरन्त वाम्' (ऋ५,७३,८) इत्यादिषु बहुवचनान्त- सामानाधिकरण्यदर्शनात् बहुवचनान्तं द्रष्टव्यम् । बहुकृत्वोमानि | अस्मे असभ्यम् अक्षरेष पिन्वतम् 'असरम्' ( निघ १, १२ ) इत्युदकनाम | उदकानीव पिन्वतम् । मथा मेघः अन्यों या कश्चित् प्रभूतान्पुकानि वद्यादेवं प्रभूतान्पन्नानि बहुकृत्वोऽसाभ्यं दत्तमित्यर्थः ॥ ४ ॥ ३५९ घेङ्कट० त्रिः मार्ग छतम् | त्रिः अनुकूलकमंणि जने आगच्छतम् | त्रिः सुयु परिरक्षणीये|| तथा त्रेधा चई दत्तम् इव इति पूरणम्। निः अस्माकं हर्पजननं धनम् बहतम् 1 त्रिः अन्नम् असासु उदकानी पर्लंग्यः पिन्वतम् ॥ ४ ॥ मुद्गल० हे अश्विना! अश्विनौ! युवम् युवाम् निः वर्तिः यातम् अदीयवर्तमाघनं गृह जिर्यातम् । निवारं प्राप्नुतम् । तथा अनुव्रते भस्मद्नुकूलव्यापारयुक्त जने नि. यातं त्रिवारं तद्नुम- हाय गच्छतम् । निः सुप्राव्ये त्रिवार सुण्डु प्रकारेण भवद्रगं राणीये। अवर्तमानान् अस्मान् शेव त्रिभिरेव प्रकारैः शिक्षनम् । पुनः पुनर नुष्ठानमुपदेष्टम्यमित्यर्थः । तथा नान्यम् नन्दनीयं सन्तोषकरं फलम् निः वहतम् प्रापयतम् । अस्मे अस्मासु वृक्षः अन्नम् निः पिन्वतम् त्रिवारं मयच्छतम् | दृष्टान्तः | अक्षरेव भक्षराण्युनुकानि तानि पर्जन्यो यथा प्रयच्छति तद्वत् ॥ ४ ॥ विनो॑ र॒यिँ च॑हृतमश्विना यु॒वं निर्दे॒वता॑ता निरु॒ताव॑तं॒ धिय॑ः । त्रिः सभग॒त्यं त्रिरु॒त श्रवो॑सि नस्त्र॒िष्ठं वां सुरै दुहि॒ता स॑ह॒द्रथ॑म् ॥ ५ ॥ त्रिः। नः॒ः। र॒यिम् । बृह॒तम् ॥ अ॒श् ि। यु॒वम् । त्रिः । दे॒वता॑ता । त्रिः । उ॒त । अ॒व॒त॒म् । धिय॑ः । त्रिः 1 सौभृग॒ऽत्वम्। त्रिः। उ॒त । श्रवो॑सि । नः । त्रि॒ऽस्थम् । वा॒ाम् । सुरै । दुहि॒ता । आ । ऋ॒ह॒त् ॥ रथे॑म् ॥ स्कन्द्र० निः बहुवः नः सभ्यम् दयिम् धनम् वहतम् प्रापयतं दचं हे अश्विनौ ! युवाम् || निः देवताता यज्ञनामैतत् ( तुरं निघ ३,१७ ) निरावृते मागे पुनःपुनः राजयोऽसभ्यम्” इत्यर्थः । त्रिः उत भरतम् धिय उतशब्दोऽप्ययें । धिप इत्यमाच्च परो वृष्टव्यः धियोऽपि शिवसम्| कर्मा- व्यपि प्रज्ञा वा अस्मदीया बहुकृत्वो रक्षतमित्यर्थ 1 किम त्रिः सौभगत्वम् बहुक्कत्वः सौभाग्यं सुधनतो करें । किम् | साकाक्षात् योग्यत्वाच्च व्यवहितस्यापि यद्दवमित्यस्या- नुषः । वहतं दत्तम् । भिः उत अवसि 'अवः' (निघ २,७) इत्यक्षनाम | कीर्तिपर्यायो वा भद्राम्यति १. त्रिधाश स कु २. बहुभाशय्दरयार्धे खा कु. ३-३० तथा कु. ४०४. नास्ति वि. जाये ↓ नास्ति कृ. सुतु प्रवतैयानि या देवता स पावीपेंश मामे टे (१) वि. ७. पिचतम् वि. ८. नास्ति वि. ९ मास्ति कु. ६-६. नास्ति विभ, ११. स्मभ्यम् . १२. नास्ति न कु. - ३३ ५. "हम् भय वि. १० ते रवि अ.