पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ ऋग्वेदे सभाध्ये [ अ १, अ ३, ४ रक्षस अभि तथा अस्मान् काभिमुख्येन यन्तारौ भवत्तम् । कस्य | सामर्थ्यात् रथस्य गोपा नियमेन अद्दरुपच्या अभिमुख करोति, एव युवा नियमेन रथमस्मदभिमुख कुरुतम्ं, पैनासौ मत्समीपमानच्छतोत्पर्य अथवा अभ्यायशब्द वियन्त सेनाया अभ्यायन्तारी अभ्या 4. सेनौ'। 'राजवन्तादिषु परम्' (२,२,३१) इति परनिपात अभ्यायसेनावेद अस्थायें सेम्यो । स्वार्थिकोऽत्र यत्प्रयय | इवसेनाया अस्मानाभिमुख्यैन यन्तारौ भवतमित्यर्थे । माव केवलौ । किं सर्दि | मनोथिमि मेधाविभि स । के। जयस्त्रिंशता देवै । कुल एतत् । नारा निभिरैकादौरिह' ( ऋ९,३४, ११ ) इति दर्शनात् । अथवा हिम्चेव दासस इत्येतत् डा मानम् ॥ युवोहि मन्त्रम् इत्येतेन च सम्बध्यते । भय च पादो भिनमेव चावयम् पूर्वस्मार धंद। युषोरिति पष्ठीनिर्देशान् ज्योतिरिति वाक्यशेष युवयोज्योति । यन्त्रम् यमु यन्धने । यमन बन्धनम्। कस्य । सामर्थ्यात् समस । कथम् । हिम्येय वासस सध्यते अस्यामिति रात्रि | इचनेन वा बास शब्देन रानिर्लक्ष्यते | राज्यापि स्वसचि तमो लक्ष्यते 1 पथा उपा शार्वरस्य उमस तहदित्यर्थ चतुर्थोऽपि पाहो मिस वार पूर्ववच्च व्याख्यातव्यम् ॥ १ ॥ tig चेकडनि चित् अस्माकम् अय भवतम् माझौ । विभवति युवयो गमनमनेकषु दान छ । युत्रयो हि युगल? राज्येव असुलिष्टम् । ती युवामस्मान् प्रति गातारौ भक्त्तम् देवै ॥ १४ मुद्गल० ५निश्चिम्को अद्य' इति द्वादश चतुर्थ सूकम् | आङ्गिरसो हिरण्यस्तूप ऋषि । अधिनौ देवता । 'क श्री चका' इति नवमी, का जो अश्विना' इति द्वादशीची शिष्टा नगल्य हे नवेदसा अविना! मेधाविनी अश्विदेव अभ्यायसंन्या अभिमाना युवाम् मनीपिभि मेधाविभिस्तुतो सन्तौ निचिए त्रिवारमपि अस्मिन् कर्मणि म अस्मदम् भवतम् आगच्छतम् । अत्र ग्रिवचन सवनग्रयापेक्षम् । बान् युवयो याम गमनसाधनभूतो रथ विभु व्यास । उत अपि च रातिः छान विभुरिवि शेष युमो युदयोरुभयो यम् परस्परनियमनरूप सम्बन्ध विशेषोऽस्ति सलु । अतः भवतम् भागच्छवम् । दष्टान्त बासस सूर्यररम्पःच्छादनयुक्तस्य यासरस्य हिम्मैव हिमयुक्तया राज्येर | यथा दृश्या सह दिवसस्य सम्बन्ध कदाचिदपि नापति तद्वत् ॥ १ ॥ जग॑ प॒पयो॑ मधु॒वाह॑ने॒ रथे॒ सोम॑स्य वे॒नाम॑नु॒ विश्व॒ इवि॑दुः । त्रय॑ः स्य॒म्माम॑ः स्फमे॒तास॑ आ॒रभे निर्नक्त पाथखिर॑श्विना दिर्घा ॥ २ ॥ अप॑ । पु॒रये॑ । म॒धुऽनाइने। रथे॑॥सोम॑स्य ॥ ये॒नाम् ॥ अनु॑ । विश्वे॑ । इत् ॥ वि॒िदुः ॥ श्रये॑ ऽस्कृ॒म्भास॑ । स्व॒भि॒तास॑ 1 वा॒ऽस्मे॑त्रि । नत॑म् | य॒ाप | नि । इति॑ । अ॒शू॒ना | दिवा ॥ २ ॥ विमोउम्पामरगानभि दक्षि २ भा मानि ५हदि सम्प यमम भविष्य नि विनयणगापर्क twitt १२-१३ मावि मे 17नहीं फो लु ८ १२ ●दि यामुळे दाँचामा दोषि देवी 11