पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ ऋग्वेदे सभाध्ये [ अर, भ, व २८ मुद्गल य व देव दीप्यमान सर्वायुधक्दाल एक अद्वितीयो वृन यत् यदा त्वाखान् प्रति अद्दन् प्रतिकूलत्वेन महतवान् । तदानीं त्वम् अस्य बार अवसम्बन्धी बार अमा । यथाऽश्वस्य वालोऽनायासेन मक्षिकादीन् बारयति तद्वद्वनमगणयित्वा निराकृतवानित्यर्थ । कि चगा पणिनापद्धता म्यवान् हे झूर इन्द्र सोमम् अन्य निवान्न सिन्धून् गङ्गायमुनासरस्वतीझुनुपरमधाकीमाया सप्त नदी सर्वधै सतुं प्रवादरूपेश गन्तुम् अत्र असृतः त्यक्त्रान्तकृत मवाइनिरोध' निरातानित्यर्थ ॥ १२ ॥ नास्मै॑ वि॒द्युन्न त॑न्य॒तुः सि॑षेय॒ न यां मह॒मक॑रद्धादुनिं च | इन्द्र॑श्च॒ यद् यु॑यु॒धाते॒ अहि॑श्च॒ोताप॒रीम्यो॑ म॒घवा॒ पति॑ग्ये ॥ १३ ॥ न । अ॒स्मै॒ । पि॒ऽद्युत् । न । त॒न्य॒तु । सु॒मे | न | याम् । निह॑न् । अक॑रत् । ह॒ादुन॑म् । च॒। इन्द्र॑ । च॒ । यत् । यु॒श्रु॒गते॒ इति॑ । अहि॑ । च॒ । उ॒त । अ॒प॒रीभ्य॑ । स॒घऽ । नि। जि॒ग्ये॒ ॥१३॥ स्कन्द० 'न अम्मै षष्टयर्थे चतुर्थी तादृश्य वा असेन्स स्वभूता अस्य बेन्द्रलार्थाय न विद्युत् नापि राम्य स्खनमित्नुशब्द सिषेध अन्तर्णीतण्यथोऽय सिधि । बहिं संसाधिता दशीकृतवानित्यर्थं । अथवा सिधा । ते रोषन्तिपथो इम (ऋ१,१५,११ ) कृति यया। अद्दिमपनीतवानित्यर्थ । नापियाम् मिट्टम् मिह सेचने । वृष्टिर मिट्ट उच्यते । धावान्, विक्रीर्णैवान् । हाडानम् चहानि हत्कार ईशब्द स च वृष्टिश्चापि नई निषि धनु 1 न कश्चिदृष्यन्य सिपेयर्थ च यत् सदा मुयुघाते आइत वचनात् उतचञ्दोऽपि तदार्थे ॥ अपराव्य अपरान्दोऽन्यवचन | वायें चात्र चतुर्थी | अन्यास मनानामर्थाय । मधवा वि निग्य विनितवान् अहम् ॥ १३ ॥ येङ्कड॰ श्रर्मेिबरप घाझ्षश्चिन्द्रस वधाएँ विद्युदादीनकरोत् । सर्गेनव तानिन्द्रो विगायन अलै इन्द्राय चारणार्थमभवत् विद्युत् । न च शब्द न च ग्राम् दृष्टिम् अकरोत् मानिम् च । यदा ६५ च आह्व् न युनुभात तदानीं वियुवादिष्यतिरिश्ताभ्योऽपि मायाम्य विजिने मदिम् इन्द्र ॥ १३ ॥ मुद्गर॰ अम्मै हुन्नार्थं घृ॒त्रेण निर्मिता विनु न याम् मिट्म् सेचन यावृष्टिम् अकिरन इन्द्र न प्राप्नोत् । तथा तन्यतु गर्जनम् । विक्षिप्तवान् सापि वृष्टि न सिषेध हानिन् च अगनिमति या दृष प्रयुनवाद सारिन सिपेष इन्द्रच अहे च इन्द्राग्राउभागी यत् यदा युयुधात युद्ध कृतवन्तदानी विषादयो न प्राप्ता इति पूर्वान्ययः । उन मे नषु । विद्युत्त या हिंसाच हानिध। अत्रेभ्योगी मध २३ म्यायनी या याि विरिये ॥ सिंह क्षेत्र | बृ1ि किटकारायम् साझी इलङ्लस निर P श्री दिगो (गि भनेपन्ति परावृप्या ↑समूह 4 मि को माहित हुई कु सा साडी