पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ ऋग्वै सभाप्यै [ अर, अर, व मुद्गल० उनस्य खरीरम् आपः वि चरन्ति विशेषेण उपरि शाकम्य मनहन्ति । कीदर्श शरीरम् | निष्यम् निर्नामधेयम् । अप्सु ममत्वेन गूढत्वात् राट्रीय नाम केनापि न ज्ञायते । एतदेव स्पष्टी- क्रियते । ब्राष्टानाम् अपाम् मध्ये निहितम् निक्षिसम् । कीतीनां काष्ठानाम् अतिष्ठन्तीनाम् स्थिति- रहितानाम् अनिवेशनानाम्, उपवेशनरहिवानाम् । अवहणस्वभावत्वादेवासां मनुष्यत्रन शापि स्थिति सम्मति | इन्द्रशत्रुः वृ॒त्रो वलमध्ये शरीरे प्रक्षिसे सति दीर्घम् तमः दीर्घनिद्वात्मकं मरा यथा मदति तद्वत् आशयत् सर्वतः पतितवान् ॥ १० ॥ । इवि प्रथमाष्टकं द्वितीयाध्याये तो वर्गः । । ह॒ासप॑त्न॒रधि॑गोपा अति॑िष्ठ॒न्निरु॑द्धा आप॑ः प॒णिने॑षु॒ गावः॑ः । अ॒षां चिल॒मप॑हितं॒ यदासी॑द् वृ॒त्रं ज॑प॒न्वाँ अप॒ तद् व॑चार ॥ ११ ॥ द॒सऽप॑न्नौः । अहि॑ऽगोपाः । अ॒ति॑ष्ठ॒न् । निऽरु॑दाः | आप॑ः । प॒णिऽइव | गावः॑ः । अ॒पाम् । वि॒व॑म् 1 अपि॑ऽहि॒तम् । यत् । आसी॑त् । वृ॒त्रम् | ज॒य॒न्वान् । अप॑ । तत् । य॒ार॒ ॥ ११ ॥ स्कन्दृ॰ 'दासपनौः दस्यदॆरपञ्चदार्थस्य दासः । श्रमादिना उपक्षीणशक्तिः कर्मकरादिः । तस्स पाठविग्यो -दासपत्न्य | उपक्षीणशक्ति दि श्रान्तं कर्मकरादि प्रीतमात्रा ध्रुवापः आध्यायनेन पाल्पन्ति । अहिंगोपाः अहिन। गुप्ताः मेघोदरान्तर्गता अतिष्ठन् निरुद्धाः केन निरुद्धाः । ि इति यचनादद्दिना । वृत्रं धघन्वानिटि यावचनात् परस्ताङ्क वृत्रेण वा निरुद्धा अविष्टन् आप* । पणिना इय गावः ‘पणिर्वणिग् भवति ( या २,१७ ) । यथा विक्रया वणिजा गावो नास्तिष्ठेवुः तत् ॥ ए॒वं निरुदानां ताखाम् अषाम् निर्गमनबिलम् अपिहितम् घरितम् यत् आसीत्, वृनम्, मेघं तद्रक्षि- तारमसुरं वा जपन्वान् शनर्थोऽयं वसुः । मन् अप तत् दवार विलमपावृतवान् उद्घाटितवान्' ॥११॥ बेट० दासाधिपत्न्यः अद्दिना गुप्ता, अतिष्ठन् निद्धाः आपः असुरैः इव गातः । तत्र अपाम् पिम् अदितम् यन् आसीन् बृनम् अग्निवान् अप चचार तत् इति ॥ ११ ॥ मुद्गल॰ दासपत्रीः दासः विश्वषषयहेतुः वृनः पतिः स्वामी वासामपां ताः दाखपत्नौः। अत एत्र अहिणोराः गोरक्षकासाः। गोपनं नाम स्वच्छदेन यथा न प्रवदन्ति तथा निरो धनम्। पुसदेव स्पष्टीक्रियते। आपः निरुद्धा अतिष्ठन् इति । दृष्टान्तः । पणिनेव गावः पणि- नामकोऽसुरो या अपहृत्य मिले स्थापयित्वा विहारमाच्छाद्य यथा स्वयर्थः ॥ अगम् यत् विल्म् भवक्षणद्वारम् अपिद्वितम् वृप्रैश विरुदम् आसीत् तत् मिट मणद्वारम् दृत्रम् जघन्वाद इतबानिन्द्रः अप बवार अपातमकरोत् । वृतकृतमपां निरोध परिहृतवान् ॥ ११ ॥ १-१. दावी ॥ दन उपश्चये इत्वात् पञ् शमः कर्मकरः । श्रमादिभिवां थाना क्षणचि श्रीश्रमात्रा पत्र न पान्ति इति तय मामियः। अनि मैलता, प्रदुरस्सा आपः, छैन वा मसुरेग मा निरुद्ध्य. विषन्ति ॥ पगिरैगिगुच्यते ॥ यथा विकषायें वणिजा निरय गावः विधेयुः समदनिठशाप एवं निरुद्धानद्वमा निरैनन िकं घटित गदानौषु गदा भयं सद्रामसुरे या हन् द् मन्सु॰ शत्रुपें । मैवै नमसे व्यते अ निर्गमनातान् वि कु. दर० साम्य २. मास्ति वि.