पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ ऋग्वेदे सभाध्ये [ अ १, २, व ३० या चिदया एव मेघगता अप पर्वतिष्ठत् परिवृत्य स्थितवान्, अहि चुत्रो मेघ तायाम् अपाम प्रत्युतशा पादुसाध शयान बभूव । यद्यपि क्षपा पादो नास्ति तथाप्यहिस्सा भितिवार पादस्याध शयनमुपपद्यते ॥ ८ ॥ नी॒चार्य॑या अभद् बृपु॒त्रे॒न्द्रो॑ अस्या॒ अव॒ वर्धर्जभार । उत्त॑रा॒ स॒रव॑रः पु॒त्र आ॑सी॒दानु॑ः शये॑ स॒हव॑त्स॒ा न धे॒नुः ॥ ९ ॥ चाऽन॑या । अ॒भू॒त् । वृ॒त्रऽयु॑ना | इन्द्र॑ | अ॒स्या॒ा | अय॑ | व | ज॒भा | उत्त॑रा | सु | अव॑र । पुन | आस॒त् | दानु॑ । ये॒ | स॒हय॑सा । न । धेनु ॥ ९ ॥ रचन्द्० वय शाखा अन्यत्र इह तु शास्त्रास्थानीयै भुजे दयदशब्दो वर्तते । नीवा दयो गया सा नांचाच्या प्रलम्बबाहु अभवत् । का | बृनपुना पुनो यथा सा बृनपुत्री वृ॒त्रस्य मावा | वृने हृन्यमाने तन्माता तदधपरिरक्षया तस्योपरि मसाई बाहू अतिष्ठदित्यर्थं । तया घ्यवस्थितात्रः अपि इन्द्र अस्या अप का जभार वध चननामैतत् ( तू निघ २, २ ) । यन भार श्रापितवान्। तयाऽवष्टब्धोऽपि बृनस्यैव शरीरे वज्र क्षिप्तचानित्यर्थः । कैनपुन प्रकारेण नोचावया अभवन् । उत्तरा उपरिबर्तिनी बृजलोपरि निकुटिता अम्बितबाहु सु सुव इवि सूर्माता ॥ अधर अधोवर्ती बाहुजङ्घान्तरस्थायी पुत्र आसात् । दानु वृत्रय माता शये स्थितवती । सहवशा न धेनु वत्ससहितेव धेनु ॥ ९ ॥ वेङ्कट० लीचीनाशासा अभवत् वृत्रो यस्या पुत्र । वृत्रे इन्यमाने तन्माता उद्धपहिरि राहू प्रसार्याविष्ठत् | अघ इन्द्र अम्या वान्। तदानीं चुनस्य उपरि आसीत् तन्माता पुन बाससहिता धेनु इव दाये ॥ ९ ॥ बघताडू वृतशरीर एवं चत्र महत अघ तदानीम् दानु वृत्रभावा मुद्गरु० दृगपुभा बृय पुत्रो यस्था मातु सेय मावा वृत्रपुरा नौचावया न्याभाव प्राप्ता हता (?) अगवन् मातु पुन महारादशिनु पुत्रदेहस्योपरि तिरश्चो पतिराद्रवोत्यये । तदानीमयम् इन्द्र अभ्या अव अधोभागे वृत्रस्थोपारे वध इननसाधनमायुधम् जभार प्रहृतवान् | सदानीम् सू मा उरा उपरिस्थिता डासीत् । पुत्र सु अवर अधोमागे स्थित आसीत्। सादानु पत्रमाता शये कृता (?) चयन कृती दष्टान्त धेनु को सहवत्मान यथा वत्ससहिता शयन करोति तद्वत् ॥ ९ ॥ 11 वृत्रस्याच शयनमुसपने मूको मृत्र हन्यमाने त माता पुत्रावार्ये प्रमाबाई तथा स्पम्बिताया हदमस्या यकृता १२ सूत्र पुत्रा यस्या सा गुमानीचीनदार सूत्रनेर छतवान् । ‘व चिनो वथ यात्रुके । समाऽदष्टव्योऽी वृतश्चैव शरीरे व वज्रं जभर । हिन् ‘ख’ (पा ७,,१३ शति अनि लुक् । अर्म गुर्गे आचाऽदय॑ सरामध्ये ॥ उद्यत उपरिवर्तिनं वृषस्य माता भक्तिी ॥ ‘म’ इति भगाया। कुमार पुत्र माना धरोही विवि कु माता विं हर्प ५ वृत्र साम्