पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

थर्ममण्डलम् अह॒न्नहि॒ पव॑ते शिश्रिया॒णं त्वष्टा॑ऽस्मै॒ वने॑ स्व॒ये॑ ततक्ष । च॒श्रा इ॑व धे॒नवः॒ः स्यन्द॑माना॒ा अर्जः समु॒द्रमव॑ ज॒ग्मुराः ॥ २ ॥ अह॑न् । अहि॑म् । पर्व॑ते । शि॒श्रणम् | त्वष्टा॑ । अ॒स्मै॒ वज्र॑म् | स्व॒र्य॑म् । तत॒क्ष | वा॒ऽइ॑व । धे॒नवः॑ः। स्पन्द॑मानाः । अन॑ः । सु॒मु॒द्रम् | अवं॑ । ज॒ग्मुः | आप॑ः ॥ २ ॥ सू ३२, मे २] १२५ 1 स्कन्द्र० 'अन् अहिम्, पर्वते शिधियाणम् भाश्रयन्तम् । टीयमानमित्यर्थः | मेघा हि स्वभावेन पर्व- तेषु लीयन्ते । केन भद्दन् । उच्यते । त्वष्टा देवशिल्पी । भस्मै तादध्यें चतुर्थी । अस्ये- न्द्वस्यार्थाय । वचम् स्वर्य॑म् रु | शब्दोपतापयोः । प्रहारवेलायां शब्दकरमुपतापयितारं बाऽसुराणाम्। ततक्ष 'तक्षतिः करोतिकर्मा' (मा ४,१९) । कृतवान् । थन चैकवाक्यताप्रसिद्धयर्थ यत्तच्छदावध्यार्त- यौ | यं त्वष्टामै वज्रं स्वयं सतक्ष तेनाइद्विति योग्यत्वसन्निधानाभ्यां वज्रय करणत्वप्रतीतिः, - 'प्रहर शीघ्रमये दण्डः' इत्यादिषु यथा । हते चाही वाश्राः इन धेनवः यया वाशनशीला अभिनय- प्रसूताई धेनवः वत्सान् प्रति गच्छेयुः, एवम् स्यन्दमानाः सवन्त्यः अशः ऋजुपर्यायोऽयम् । क्रियाविशेषणं वेदम्। तृप्त्तीयार्थे वा मयमा॥ ऋजुना षा मार्गेण । समुद्र अन्तरिक्षामैतत् (इ. निष १, ३) । पञ्चम्यर्थे चात्र द्वितीया । समुद्रादन्त रिक्षात् अव भूमिं प्रति जग्मुः गता आपः । अथवा समुद्रमिति पार्थिव एव समुद्रोऽभिप्रेतः | स्वार्थ एव द्वितीया । हृतेऽदौ तस्याधः पार्थिवं समुद्रं प्रति जग्मुराप इति ॥ २ ॥ येङ्कट० अन् अहिम् महीधरे लोयमानम् । लष्टा अस्मै वजम् स्वरणशीलम् अकरोत् तीक्ष्णधारम् । शब्दकारियोऽभिनवप्रसूता इव धेनवः वत्सान् प्रति स्यन्दमानाः अञ्जुसा भन्तरिक्षं प्रति अव गताः आपः । ग्रहोदधि प्रति गठा इति ॥ २॥ मुद्गल पर्वते शिश्रियाणम् शाश्रितम् अहिंम्, मेघम् अहून इतवान् | अरमै इन्द्राय स्वर्यम् सुन्दु प्रेरणोयम् त्वष्टा विश्वकर्मा चन्द्रम् ततक्ष चनूकृतवान् । तेन वज्रेण मेघे भिने सति स्यन्दगानाः प्रवणयुक्ताः आपः समुद्रम् अजः सम्यक् अव जम्मुः प्राप्ताः । दृष्टान्तः । चाथाः इद वत्सान् प्रति हम्भारवोपेताः धेनवः यथा सहसा वरसगृह गच्छन्ति सहृत् ॥ २ ॥ } १.१. अइन् । श्रिञ् सैरायाम् । अद्र की भावे । 'अचि अनुभातुभवाम्” (पा ६, ४, ७७) इति एयड् । 'दादिः शेष.' (पा ७,४,६०) । पर्वते लीयमान मेवम् | ये खद्या देवाल्ली असे इन्द्रार्थ राज महारनेछाया शब्दकरम् उपाय- यिताएँ या चकार । तेन अद्दन् इत्यर्थः । लिषेर्देवतायामनारश्रीपषाचा (पावा ३,२,१३५ ) शतै साच्चैल्यादिषु । अथवा तक्ष लक्ष तनूकरणे | सु शब्दोपतापयोः । 'अचो यत्' (पा ३,१,९७)। गुणश्चाणु परः । मेघा दि मानेन पर्येतेषु लीयन्ते ॥ योग्यत्वसन्निधानाभ्यां वा वज्रस्यकरणस्वतीतिः । प्रहर श्रीममग दण्ड इतिवत् देते चाहो आमः स्वन्दमानाः कावन्त्यः समुद्रादन्नरिक्षाद| अज. ऋजुना मार्गेण अर जग्मुः अधो भूमि नमुः। अभिनवप्रसूतत्वाद् यथा पाशन- शीला घेनवः स्वःसान्, प्रति गच्छेयुः सदत् मेपे हते द्रुतत्तर वृष्टिरूपेण | सन्दू प्रस्रपणे । शानन् मुक् च । मन्जः किश्मतिशेषणं या । टार्थे अयं सुः । 'नाकः समुद्रः' इत्यन्तरिक्ष | उसैः अम् । अव अभोऽर्थः । पार्थित्रमेव समुद्रं स्वार्थे । अदजम्भुरिति वा । व्यञः क्षीरं पर अमि। अञोऽन्तमुपमानमेव 'स्फातिति' (पाउ२, १२) इत्यादिना रक् । ‘दाभाभ्यां सुः' (पाउ ३,३२), 'भेटघ' (३,३४ [* वा अभि कु.]) यथा बाधेनवः अक्षः क्षीरै सनन्ति तद्वत् समुद्रमत जग्मुरापः वि अकु. ↑स साम्य, + अस्ता भूफो. २. अन् वि. ३. करण भूको. ४. 'व्यामते लक्ष वि. भ. चत्ते पे वि. ६. अवनवाः साम्य