पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३१ मे १८ ] प्रथमं गण्डलम् २२३ ए॒तेन॑ । अ॒ग्ने॒ । ब्रह्म॑णा । व॒नृ॒व॒स्य॒ ॥ श | वा॒ा । यत् । ते॒ । च॒कृ॒म । वि॒दा ] वा॒ा च॑ उ॒त ॥ अ । ने॒षि॒ । अ॒भि । वय॑ः। अ॒स्मान्॥ सम् | नः | बृज | सुगरपा | वार्जऽवत्या ॥ १८ ॥ 1 स्कन्द्र० 'एतेन है अप्रै! स्तुतिलक्षणेन ब्रह्मणा वाटधस्त्र अत्यर्थं वर्धस्व स्तूयमाना हि देवता धीर्येण बर्धते । अत एतनुच्यते – एतेन ब्रह्मणात्य वर्धस्वेति । कब्रसेन | उच्यते । शफी वा तृतीयै- कवचनस्यायं पूर्वसवर्णैः शक्पा वा यत् ते चम, विदा वा ज्ञानेन चा | यथाशक्ति यथा- ज्ञानं च यद् वयं चकम तब इत्यर्थः । उत अपिच त्वमेव प्रषि अभि भित्रयायसि । स्तुतिकरणे प्रवर्तयसीत्यर्थः । कीदृशः । वस्यः घसीयः वसुमत्तमः | कान् | अस्मान् । एतदुक्तं भवति । श्वां स्तोतुं बुद्धो नः शक्ति: ज्ञानं था। त्वदुनुप्रहादेव वयं तब स्ताव कृतवन्तः, न महिनेति । अथवा उपशब्दः अभि प्र पीत्येतस्मात् परो दृष्टन्यः । ट् च लेडयें। अभि प्रणेच्युत अभिश्णयापि एवेन महाणाऽव्यर्थ वर्धस्त्र मापयस्व चेत्यर्थः । किम् बस्यः द्वितीयाबहुवचनमेव | वसूति धनानि चास्मस्ये देहोरपर्य | सम् नः सृज संसृज सम्पन्धय मः" अस्मान् सुमल्या शोभनया बुद्धया वाजवत्या अग्रसहितया । ज्ञानमन्नं च नो जनयेत्यर्थः ॥ १८ ॥ चेङ्कट० एतेन अने। स्त्रोत्रेण वृद्धो भव । यथा का महता प्रयसेन स्तोत्रं रो तथा सत्ते चकम विदा वा ज्ञानेन* वा यद् अह्म यय चकुम । अपि व अस्मान् अपाय | अचवत्या त्वदीयया सुमत्याच असान् सभू सृज इति ॥ १८ ॥ अभि मुद्गल हे आहे | एतेन अस्मत्प्रयुक्तेन ब्रह्मणा बढषस्व अभिवृद्धो भव, शक्ती वा विदा वा अस्मदीय- शक्त्या चाऽस्मदीयज्ञानेन च ते राय यत् स्त्रोन्नम् चकम वर्ष कृतवन्तः । एतेन ब्रह्मणेति पूर्व- त्रान्वयः । उत अपि च अत्मान् अनुष्ठातून वस्यः वसुमत्तरत्वलक्षणं श्रेयः प्र शिकण मापयं । नः अस्सान्, वाजवत्या प्रभूतान्नयुक्तया सुमत्या अनुष्ठानविषयवा शोमनबुद्ध्या राम्रै सृज्ञ संयोजय ॥ १८ ॥ [ ३२] इन्द्र॑स्य॒ नु वी॒र्य॑णि॒ प्र वो॑च॒ यानि॑ च॒कार॑ प्रथ॒मानि॑ य॒जी । अह॒न्नहि॒मन्य॒पस्त॑र्द॒ प्र वृ॒क्षणा॑ अ॒भिन॒त्स्व॑तानाम् ॥ १ ॥ इन्द्र॑स्य । नु । वी॒र्या॑णि॑ि । प्र । वो॑च॒म् | यानि॑ । च॒कारि॑ । प्र॒य॒मानि॑। इ॒न्नी । अह॑न् । अहि॑म् । अनु॑ । अ॒पः । ततर्द | म । वृक्षणोः । अभिनत् । पचतानाम् ॥ १ ॥ 1-1. हे अग्ने त्वम् एतेन अनिलगेन नह्मणाऽत्यर्थ वर्ष 1 सूयमाना हि देवता यीर्येण वर्धन्ते । अत एवम् ॥ यह्दुकौ । 'दीशें लो # (1) (पत्र ७,४,९४) । यसै क्या विदा या चकूम यह नक्ष यथाग्रति पयाज्ञानें करवाम (१) ॥ 'शुपा' (पा ७,९,१९) इत्यादिना पूर्वसालभते अपिलमभिप्रणेपिस्तुतिकरणैरान् भवर्त- बसिबल नमीयोइनि। मलामि सुर्ति कारयमीत्यर्थं तदनुनादेव वामस्तीष्म, न लमहिने। अगिमपि उन वसूनि वयसप । अरमम्यै देहीत्यर्थ नमान् शोभना वस्तुत्यर्थ कुतोऽशक्ति ज्ञान च लोन मझगा अभिप्राय यांच कु. ↑-fनच कृतवन्तः ५. ज्ञेयश्च वि. ६. पथेवः वि साम्, २ : वि. ३. नास्ति वि. ४. सावत् साम्य दुमत्र लट्