पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

? २१८ ग्वेदे सभाध्ये : [ अर, म 'अन्तरः सन्विकूष्टञ्च । ज्ञातिस्थानीयश्चेत्यर्थः । कीदृशाय यज्यत्रे । अनिकाय न निषज्यतेऽभ्यदेवतापरिचर्यायां कामभोगेषु बेत्यनिषहः तस्मै त्वत्स्तुतियागपराय अमोगप्रधान नाय वेत्यर्थः । किं करोधि । उच्यते । चतुरहाः इप्यसे चत्वार्यक्षोणि यस्य स चतुरशः । अक्षिनिधात्र मुखानि लक्ष्यन्ते । चतुर्मुखः दिक्चतुष्टयाभिमुखो दीप्यसे। समस्ताइ यज्ञे दीप्यस इत्यर्थः । कीडशडे यज्युः । उच्यते । गः रातहव्यः पूर्वमपि दुराइविष्कः | कस्मै अनुवाय वृकशनात्र हिंस्रमाणिवचनत्वात्विं शक्ष्यते । कहित्राय तुम्यम् । अधश आदाने इत्यस्यैतद्रूपम् आदातव्यानामनादात्रे । स्तोतॄणां यजमाना च यद्धनं तस्याप्यनपत्रे इत्यर्थः । आाज्यसोमपयःप्रभृतीनांŞ पात्रे । अथवा वृश्चतेः छेदनार्थस्य भावे वृकः । घायस इत्यपि धायसे भेट् पाने इत्यस्यैतद्रूपम् । पानबचनः । चैन च मोगो लक्ष्य वाद चोभयत्र चतुर्थी । कच्छिन्द्राय पानाय अध्ययच्चि- अस्य* भोगस्यार्थाय यो दत्तइविष्क इत्यर्थः । करैः चित् 'कोरि: ' ( निघ ३,१६ ) इति स्तोतुनाम चिच्छद्रोऽध्यर्थे । यो दारिद्र्याइ पनते स्तीत्येव केवलं तस्यापि स्वभूतं स्तुतिलक्षणम्, मन्त्रम् मनसा हृदयेन सादर एवं भूत्वा त्वम् वनोपि तम् । वनिरत्र याच्नार्थः । सम्भार्ये वात ब्दश्रुतैश्च यध्ठदोऽध्याद्दार्थः । यः करोति, याचसे प्रार्थयसे तम्, सम्भजसे वा तमित्यर्थः' ॥११॥ कुछ बृक देवहाय । चेङ्कट० लम् अन्ने! यजमानायै कर्मणोऽन्त रक्षको रक्षोभिः अनिपज्ञाय इक्षसामनन्यवचाराय सर्वतो ज्वालाभिः पश्यन् समिश्यसे । यः दत्तविक रक्षोनिकाय घरमै प्रोणनायो पिवसि | यश्च तस्य स्तोतुः मन्त्रः तम् च मनमा कामयसे ॥ १३ ॥ 2^ मुद्गल० हे अग्ने! त्यम् यज्सवे यज्योः यजमानस्य पायुः पालकः अन्तरः समीपवर्ती सन् अनिषङ्गाय रक्षोभिरसंबद्धाय यज्ञाय चतुरक्षः दिक्चतुष्टयेऽपि इन्द्रियस्थानीयवाहायुः इध्यते दीप्यते । भरकाय अहिंसकाय घायसे पोषकाय तुम्यनु रातहय्यः दत्तइविष्का यः यजमानोऽस्ति तन् कीरैः चिनू स्तोतुरेव सतः तस्य सम्बन्धिनम् मन्त्रम् स्वस्तोत्ररूपम् मनसा त्वदीनेन चिचैन बनो.प पायसि ॥ १३ ॥ स्वर्मन उत॒शंसय वाघते॑ स॒ाई यद्रेवण॑ः पर॒मं वनोपि॒ तत् । आ॒धस्य॑ चि॒त्प्रम॑तिरुच्यते॑ पि॒ता प्रपा शास्स॒ प्र दिशो॑ वि॒दुष्ट॑रः ॥ १४ ॥ t १-१. 'कृतामाजिनिस्लादतावद्भ्य पू (राड १,१) । सत्रिशतरः । ज्ञानिस्थानीय इत्यर्थः अनिক यज्येने चतुरश्चः शव्यसैः। अन्यदेवतापरिचरणाय न निगम्यने कामामोगेषु वा इत्यः स्तुनिपाणदराद मोगरधानाय वा । दिक्ततुष्टयाभिनुखो दौप्यसै मा मुसै लक्ष्यने । समन्वज्ञे दीप्यम इत्यर्थः । यो म्युः इन्मः पूर्णको दतइविष्फः काय तुभ्यम् को सत्यभावनाय | अचना कुक बुक भादाने काञ्पश्प्रेनयम-प्रसूतीमासादात्रे {१} इति।लू ने शवमा पम् । सा इशी ष । ‘सुमधे ऐमैन्” (पा ३,४,९) । भानो युवत (पा ७,३,३३)। य: मरित्वनानमोगार्थं दत्तविक इयवं: 'भूयः कोरयो रुद्राःोपहर मन्त्र स्तुति मनमो हृदयेन सैयाने बन पारनाकान्या सादर ः निभान समजने वाशिम. बादाऽप्यारामात्र साम्यवहारबो मूको इमान्य ते सोनो धो २. कर्मचार को सा५ दि... ३३.न्माम ● 'मनमा दि मे. ● L