पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये [ अ १, अ १ व १४ उत्कृष्टम् । 'त्रियाविशेषण वा प्रथमदशब्द शथममभे आयुम् एतैर्गत्यर्थस्येद् रूपम् । धनु रान् प्रति रातारम् । आयवे पठयर्थे चनुषा आयो राश | देवा अकृण्वन् कृतपन्त । नहुपस्य वा॑ विपतिम् मनुष्यपतिमित्यर्थ । किञ्च इळाम् अकृण्वन् इति । अनापतिहास – 'मनु प्रजाकामो ऽप्नात्राद्दुतिमञ्जुहोत् । क्षग्निमेषेळारूपिणः कृत्या प्रायच्छन् । एपा ते सन् कामान्, दास्यतीति । ता भनुरन्यशाष्विदमिद च मे दुर्विति | सा तस्मै 'सर्वमशेद | पुरूरवसम् ऐळ पुनमजनयद्विति 1 “तदेतदुननाधैर्चनोच्यत—स्वामेव इवाम् अटण्यन् मनुषस्य मनुष्यस्य शासनीम् शासनी या तशयर्तिनी मित्यर्थ | कट्टा | पितृ यत् यदा पुन पुरूरवा नाम मनस्य मामकस्य मदीयस्याग्नेरिळाया जायने। एथेँऽय एद्। शनायव | इलाया अपि पुत्र पुरुष दुळारूपी चानिव सेन योऽस्या पुत्र सोऽरेय पुत्र | अग्निश्च हिरण्यस्तूपस्य पिता | पितृकार्यकरत्याद पितामहो वा पिवेति व्यपदिश्यत इति व्याख्यातम् । अत उपपसमेतत् । भदोयस्य पितुरमेरिकारुणिो या पुत्र पुरुषानामानायति” ॥ ११ ॥ चेङ्कट० श्याम् अग्ने! पूर्वम् आगुम् अकृण्वन, आय मनुष्याय पुरूसे | पुरूरवस पुत्र आयु । तथा' दवा अकृण्वन् नहुपस्य च राज्ञ "विश्पतिम् नाम पुत्रम् " तथा मनोदच त्वाम्" इलाम् नाम दुद्दिचरम् अकृप्यन् । या जाता सती पितरम् मनुम् अम्शा। यज्ञ प्रयानुयायोमै “नामवकल्पय, समाश् सर्वानेव फामान् प्राप्यसीति । यदा गमवस्य पिठ् अङ्गिरस पुन जायते उदानीं तम् च त्यामकृष्ण अङ्गिरसामेकमिति ॥ ११ ॥ मुल० हे अमे! त्वाम् प्रथमम् पुरा देवा आयवे लायो मनुष्परूपस्य नहुषाय एतन्नामकस्य राज विशेषस्य आयुम् मनुष्यरूपम् विपतिम् सेनापतिम् अकृण्वन, कृरावन्त । तथा मनुषस्य मनो इलाम् एतन्नामधेयां पुनीम् शासनीम् धर्मोपदेशकम् अकृण्वन् कृतन्त्र | यत् यदा समवय मदोमध्य दिरण्पस्तूपसम्बन्धिन ८ पिता अङ्गिरा तस्य पितृ पुन नायते तदानी हे असे त्वमेव पुत्ररूप आसीरिति शेष ॥ ११ ॥ किंत्राम साध्य 1 2 अमरतिषः किषाविशेषणम् । षण् गी | अहमादावु ओषादिक । 'छन्दसण' (पाउ १,२) इति ॥ अनुराद् प्रति गन्छाएँ स्वा॑ दॆवा आपके नहुषस्य च पिश्यतिम अकुर्वन् । बसि डे । आयौनङ्गुगरय च तैनापति चक्रुः । ३१ "मा नावापु साम्य विज्ञान मनोमानी साम् ४ तू को ५ददातोलेमपु ●७ तदनोध्यो- विमवेशम् अकुतै मनुष्यवर्तम ६०६ सर्वमक XXXसम् साम्य, नास्ति विम यता साप्यते । कदैनदिति । त्रिखा नाममा अनेबलावा आयन'तकममार (प) ४, १, १ ) शनिअणि शैल के मामक ग्रामक माय ममक इसमे पाया पुवा । अतिरिरण्यापूरवितामहः । दाक्षिणोऽप्रदेश दु विकारकत्वाद पिता वा पति व्यायाम् उपपन्नमन् पुत्र पुरवा नामि ↑ातिको मारित कि ९ तग शु १०-१० निरतिनाम पुत्र वि १३ वयात एकु छ १५ एवं + मामेराको 13 राम् साम्य है. तथा भु १२ मारिष भशय