पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये तदनुप्रद्दार्थम्, भूयसः प्रौढान् शत्रून् मारयसि । ईंदशस्तव महिनेत्यर्थः ॥ ६ ॥ त्वं तम॑मे अमृत॒त्व उत्त॒मे मते॑ दधासि॒ श्रव॑से दि॒वेदि॑वे । यस्ता॑तॄषा॒ण उ॒भया॑प॒ जन्म॑ने॒ मय॑ः कृ॒णोपि॒ प्रय॒ आ च॑ स॒रये॑ ॥ ७ ॥ त्वम् । तम । आ॒ने॒ । अ॒मृत॒ऽत्वे॑ । उ॒ऽन॒मे । मते॑भ् । द॒धा॒ासि॒ । अव॑से । दि॒वेऽदि॑वे । यः। त॒तृ॒षा॒णः। उ॒भया॑य । जन्म॑ने । मय॑ः । कृ॒णोपि॑ । प्रयैः ॥ आ । च॒ । सू॒रये॑ ॥ ७ ॥ स्कन्द० यस्तावृपाण इति श्रुतस्य चन्दस्यामिनिर्देशार्थत्वात् त्वंसमानाधिकरणतच्छदभुतेच सहिषयो योग्यार्थसम्बन्धो यच्छन्दोमाहर्तव्यः यः श्यां परिचरति तम् त्वम् हे अप्ते! अमृत त्वे उत्तमे देवत्वे उत्कृष्टे मर्तम् मनुष्यम् दधासि स्थापयसि । न चासृतत्व एव । किं हिं! श्रवसे 'श्रवः’ (निघ २,७) इत्यन्ननाम था। कीर्तिपर्यायो वा ससस्यर्थे चतुर्थी अनादीनां दाम्यतमे॑ । नच कदाचित् । किं वर्दि। दिवेदिवे अइन्पनि । सार्वकालमित्यर्थः । यस्त्व परिचरवि, तं देव! हथं परलोकै प्रापयसि देवत्वम् इह लोकेऽपि सार्वकालमादीनामन्मत्तममित्यर्थः । अथवा नव इति कीर्तिपर्यायः स्वार्थ एव च साध्यें चतुर्थी । यस्त्व परिचरति देववं प्रापयसीत्यर्थः। किमर्थम्। धवसे दिवेदिचे | तस्यैवात्मनो या कोचें सार्वकामिति । यः कीदशः । उच्यते–तातृषाणः स्तुविविस्तृष्णया बाध्यमाना । उभयाय जन्मने ससम्यर्थे चतुर्येषा । उभयस्मिन्, जन्मनि । हुइ च परन च मयः कृणोपि 'मयः' ( निघ ३,६) इति सुखनाम | करोठिरवि सूरय इति सम्मानचतुर्थी ध्रुवनार्थः । सुखं ददासि । प्रयः आ च मय इरयपडितम.. घ्यश्वनाम। चार् मर्यादायाम् मयदान्दात् परो भ्यः । अचं मर्यादया । कतै। । सूरये स्तोत्र ॥ ७ ॥ ११३ [ अ १, अ १५ व १३० चेङ्कट० त्वम् तम् अमे! अमृतत्वे उस्कृष्ठे मनुष्यं निदधाति दिवेदिवे श्राप । यः श्वम् सूरे स्तोगुः उभयविधाय जन्मने तृप्यन्नुभयं करो। सुखप गूयात् कान्ने चाहित्य- त्युभयोरुपत्तिमिच्छन्नुभयं करोपीति ॥ ७ ॥ मुद्गल० हे भग्ने। त्वम् तम् मर्तम् तथाविधं त्वत्सैविनं मनुष्यम् दिवेदिवे प्रतिदिनम्' धव अग्नार्थन् उत्तमे अमृतचे उत्कृष्टे साणरहिते पड़े दवासिमः यजमानः उभ्याय जन्मने द्विविधजन्मार्थम्। द्विपदां चतुरपदां व लाभार्ययर्थः। ततृपाणः अतिशयेन तृष्णायुक्तो॰ भवति। तस्मै सूरये अभिशाय यजमानाय मयः सुसम्प्रयः च समपि आा कृणोपि सर्वतः करोपि ॥ ७ ॥ १-१, हे असे ग्रस्त्वा परिषरति स्त्रं देवले उत्कृष्ठे से मनुष्यै भारयाने कौदै अज्ञाय वा अइन्दाति के दो। यस्ता पूजयति समि खोके महादीनि दशा धारपसि, परलोके देव च ॥ अथवा सत, कोff= १ हटाये पत्र के तादध्ये परवा लौति देवस्वं प्रापयक्षरीत्यपि रद्द या सरासमा बाध्यमान तृप सृष्णायाम् । तुजाहिलाद् वा मध्यम उम्रयस्मिन् जन्मनि मयः प्रयश्च ददामि। शुग भयः स (१क) शम्' इति गुरो वा प्रयः मिनम्” इत्यने । भाङ मर्यादाएँः। के कीडवायजन्म इति । ए ए पर अन् २. दविस ३. भूको... मूको. के तपदिलः मूको 5 मेग मूडॉ. मूडो में पारि ५. नाहित वि. 4. attr