पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९.६ पनवेदे समाप् [ अ १, अ २, व ३२. अवस्थित ऋजिये यजमाना या विद्मनापसो वेदिवय्यकर्माण उत्कृष्ट चेष्टिता वाजायन्तेति । भ चेतिहासनाचक्षतै’-~~ ‘त्रिशकुर्नामैयाको राजा बसिष्ठस्य याज्योऽभवत् । स बसिष्टमबीत् येनाई अतुमा सशरीरो दिये गायां तेन मां याजयेति । वसिष्ठोऽयवीद् अशक्यमेतदिति । स किञ्चिदागतमन्युरेतदेव यसिष्ठपुत्रानब्रवीत् । स एनममुवन् – भगवान् प्रवृत्तो यजने, किमर्थ बृक्षमुत्सृज्य शाखास्ववलम्बस इति । स खानववीत् - अशक्यमेतदिति भगवताइ मुत इति । त एवं प्रत्यनुवन् – यत् तस्याशवयं कथं तदस्माकं शक्यं भविष्यतीति । स ताननवीत्- प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैश्च । अन्य गतिं यास्थामीति तं वसिष्पुनः शक्तिः द्रोऽशपत्- गुर्वतिमाञ्चण्डालो भवेति । स शापानन्तरमेव घोररूपश्चण्डालोऽभवत् । सौ पुत्रं राज्येऽभिषिय्य विश्वानिवाश्रमं गत्वा भोषितस्य तस्य भार्या परिचरितवान् । वयागतो विश्वामित्रः स्वदारपरिचरणाहिवतोषो यथावृत्तं तत्सर्वमुपलभ्य राजानमब्रवीत् - अहं तुना यानयिष्यानि येन सशरीरः स्वर्ग यास्यसोति इत्युक्त्वा स्वयमेव सम्भावन् संभृत्य शिष्यानुवाच - सामन्यन्तामृषयः । यच यद् अवीति तत् सर्व मझ- माख्यायताम् इति । त ऋषोनुपामन्त्रयन्त । उपामन्त्र्यमाणाच ऋषयोऽनुसन्– धारामिध्याम हाते । बासिष्ठासदध्रुवन् – चण्डालो यत्र मजते क्षत्रियो याजयति च कथं तत्र देवताभिर्महा मद्दीश्यन्ते । कथं तत्रागच्छाम इति । तत् सर्वं विश्वामिनाय तच्छिया आवक्षत ॥ अथ सपुयवसिष्ठ- वर्तमागतेष्वपिपु परिसमाप्त शुव यज्ञे वरपवेति विश्वामित्रस्त्रिशकुमब्रवीत् । अथासी- युत्पत्य त्रिदिवसगच्उत्। त देवाः पातायेतुमैच्छन् । अतः क्रुद्धो विश्वामिनोऽन्यान् देवान- सृजत् । अथैनं भीता देवा अब्रुवन् यथा भवानिच्छति तथास्तु इति । सोऽय निकुद्यापि द्विवि रोचरी’ । तद्वैतवनेनार्धचैनोच्यत । ये आजदृष्टयः क्षत्रियत्वाद् दीघशक्त्यायायुधाः ते व्रते भत्रस्थिता' मस्त ऋरियजो विश्वामित्रादयः तद्वन्तो वा निशषादयो यजमानाः विद्मनापस बेदितव्य रुर्माणोऽत्यन्तोत्कृष्ट र स्वर्गगमनादिक र्माणोऽजायन्तेति ॥ १ ॥ 1 पेट० दिरण्यस्तूप आङ्गिरस । लम् अग्ने ! मुख्य अहिरसाँचएकः सर्वस्व द्रा देवः देवानाम् अभव कल्याण ससा तव कर्मणि स्वया मेरिता कवयः लब्धरेगा सम्धव्यासयो वा माडु र्भवन्ति महतः दोस्वायुधाः ॥ १ ॥ मुद्दल० सप्तमेअनुवा पक्ष सूतानि दल 'श्मने प्रथम.' इति अष्टादशधं प्रथमं सूकम् । आइरिसः हिरण्यस्तूप ऋषिः । अष्टमीपश्यद्वादश्यः त्रिदुभ शिष्टा. जगत्यः । ता * ॥ हे अप्रै! त्यम्, प्रथम. आद्यः अङ्गिराः आहिरसानामृपणां सर्वेषां जनकत्वात् शाशोऽमरो- मामक ऋायेः अभव* । त्या स्वयम् देवः भूरवा देवानाम् अन्येषाम् शिवः शोभन: ससा अभव । रामने ये कर्मणिपतयः अध्यात्रिः विदुमनायटः शानेन ध्यानुवाना: भ्राजदृष्टयः दोप्य- मानायुधाः मदतः भरतसंचका देवाः अजायन्त ॥ १ ॥ ११.नान भावको अवश्य लिए ↑माहित भूको. २. मूहो. १. दारी भूहो. यावेदन अजयमका कु. ४४.निशाना या ५.५. मारिव, कु. .