पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु ३० मे २१ ] प्रधर्म मण्डेलम् २०३ स्कन्द० "तमश्विनाचूचः - उपसं नु स्तुहि अथ त्यम इति । स उपसे तुष्टावात उतरेण तूचेन' ( ऐवा ७, १६ } । 'उपत्यस्तृच उत्तरः' (ढ. वृदे ३,१०२)। उत्तरस्तृच उपोदेवतः । हे उपः1 कथप्रिये ! कम् उदकम् तद् रश्मिभिराद्विवं यो दधाति धारयति स कधः प्रजापतिः । केन् विधीयते प्रकाशनरसाद्याहरणार्थ स्थाप्यत इति वा कधः कोऽसौ | आदित्यः | तस्य प्रिया सवा प्रियो यस्याः सा कधप्रिया । अत्यन्तसाहचर्माच विमित्वाद् वा सा । तत्सम्बोधन हे कधनिये! । भुने भुनिश्न पालनार्थः पालनाय कः गर्तः मनुष्मः | अगत्यें। मरणजिते ! कं एवं मनुष्यं पालयसीत्यर्थः । कम् या नक्षसे नक्ष इति व्याहिकर्मसु (तुनिष २,१८ ) पाठादू नक्षतिर्याप्त्यर्थः । श्रायुरादिप्रदानेन व्याप्नोपीत्यर्थः । अथवा वृक्ष स्तुक्ष यज्ञ गतौ । गत्यर्थो मततिः । कंवा पाठयितुं सीत्यर्थः । कथय 1 एततू सुख शात्वा वयमपि साध्या एव भवेमेत्यर्थः । विभावरि! विविधा भा दीप्तिर्विभाद्वति! ईवनियौ छन्दसि । चनिर्मत्वर्थीयः ॥ २० ॥ बेङ्कट० कः ते उपः ! ऋथनाये! अमरधकाचौ समानौ । भोगाय भवति मर्तः रणवर्जित ! । कीदृशं च' श्वं श्यामोषि दोप्तिमाते ! ॥ २० ॥ " मुद्दल० अधिभ्यां मेरितः शुन-शेषः उपसं तुष्टाव है कषप्रिये ! स्तुतिप्रिये ! अगलें। मरणरद्विते ! उपः ! एतच्छन्दाभिषेथे उपकालाभिमानिनि देवते! ते भुजे राव भोगाय मर्तः मनुष्यः कः विद्यते । हे विभावरि! विशेषषभायुक्ते उपोदेवि! कम् पुरुषम् नमसे आमोषि। तोचि भोगं दातुं न कोऽपि समर्थः । अत एव स्वं कमपि दुरुष भोगापेक्षया में प्राप्नोषि इंदृशस्तव महिमेत्यर्थः ॥ २० ॥ व॒यं हि ते॒ अम॑न्य॒ह्याऽऽन्वा॒ादा प॑रा॒का | अश्वे॒ न चि॑त्रे अरुपि ॥ २१ ॥ अ॒यम् । हि । ते॒ । अम॑न्गहि॑ि । आ । अन्तत् । आ । पुराफात् | अश्वे॑ । न । चित्रे॒ ॥ अरुपि ॥२१॥ स्कन्द० द्वि- शब्दः पदपूरण: । त्ते इति द्वितीयायें पछी । वयम् त्वाम् अमन्नहि 'ईमहे यामि भन्मद्दे' (निघ ३, १९) इति यात्राकासु पाठाद मानार्मोऽयम् । यात्राम किम् । सामर्थ्यात् स्वस्वायुषः । म वाल्पस्य । किं सर्दि । आ अन्तात् आ पराकात् 'पराके' ( निघ ३,२६) इविराम | ११. 'तमश्रिना ऊचदुः- उपसं नुxxx वि स उपसं तुहानात उतरेण तृचेन' | 'उपस्यस्तूच उत्तरः' । है उपः ‘पुरीष कम्” इत्युदके । रश्म्याहन तत् यो दधाति धारयति वा स कथः, 'आतोऽनुपसँगे कः ( पा ३,२, ३ ) शन कः कः प्रजापतियाँ केन विधीयते प्रकाशनरसायाहरणार्थ स्थाप्यते इति चा कथः । व्यादित्यः । तस्य त्रियास रिपो यस्था प्रति॑ि था ॥ अस्यन्तसाहचर्याय भियतं साध्यने एवं अगर मुझे पालना गर्तः स्वायें यत् 1 'दवसू मतं " (पान ५,४,३६) । तस्य लुक् । मः । के गर्नम् आयुरादिमदान व्यामोषि मक्ष व्याप्तौ । स भुजे अहम्। जून स णम् गनौ ॥ क पारूवितु गच्छसौति दा थप | एतत्तुले ज्ञात्वा वयमपि एव भवेम | सा दीक्षौ । विदिवा मा विभाः । मतुषेि छन्दसि बनिए । विभामुक्त विभावरी । 'ऋ' (पा ४,१,५), धनी र 'अम्दार्थनपोईल. •ई सूको २.. (४,१,७), - प्रियवाद् ब्यमानः सम्बोधनम् भूको, पर७,३,१००) शिवकु. ३. मास्ति वि' रूप ४. वय त्याग आळीचित याचामहे मन याभ्जामाच् । मासु आ जानाच १ मा घर्षशवाद। दूराव दूरं पराकं जिम कु 1 व-२६