पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒नम॒त्विज॑म् | होता॑रं रत्न॒धात॑मम् ॥ १ ॥ अ॒ग्निम् । ई॑ते॒ । पु॒र् ऽहि॑तम् । य॒ज्ञस्य॑ । दे॒वम् । ऋ॒त्विजि॑म् । होता॑रम् ॥ र॒त्न॒झ्यातैभम् ॥ १॥ ६,१३५ तस्य वि से मन्त्र का पैषा करणा, नियमाणानुवादिन शस्त्राभिष्टयनादिगता, जपामु , , वचनादिगता इति मैपास्तावद् देव्या शमितार आरभध्वम् (ऐवा २,६) इत्येवमादय करणा 'इदमहमपमो सदने' सौदामि' (मादा १, ५, १, २४ ) इत्येवमाद । श्रियमाणानुवादित 'युवा सुवासा ' (८३, ८, ४) इत्येवमादय शस्त्रासिष्टवनादिगता 'आत्या रथ यथोतये' ( ८, ६८, १), 'ब्रह्म बज्ञानम्' (वौ १, ३२१ ) इत्येवमादय | अपानुबचना हिंगता 'तदय वान प्रथम मसीय (ऋ १०, ५३, ४), ‘आपो रेवती’ (ऋ १०, ३०,१२) इत्येवमादय । एते सर्वे प्रयोगकाले स्वार्थान् प्रतिपादयन्त कर्मणोऽङ्ग व प्रतिपद्यन्ते, नोच्चारणमात्रेण कृत एतत् | ये तावत् प्रैषा करणा क्रियमाणानुवादिनस्तेपा गोऽस्तस्य कर्मणोऽभूतत्वाद् अभूतस्य चास्मृतस्यानुष्ठामशक्यत्वात् स्मरणस्य करणापेक्षितत्वात् मेषाद्रिभिश्च कर्तुं शक्यत्वात् । ये तु शस्त्राभिष्टयनादिगतास्तेपा योऽर्थ, स पद्यपि कर्मो नामभूत, वापि ते तमव प्रतिपादयत कर्मणोऽङ्गत्व प्रतिपयन्ते नोचारणमात्रेण स्तुविईि शस्त्रमभिष्टवनञ | गुणेध गुणिन सम्बन्धिवामविपादन स्तुतिरिष्युच्यते, न तदर्धाक्षरोच्चारणमात्रम्” । नहि महणार्थनम्यालाध या स्तुत्यर्थान्यप्यृक्षराणि लोकाक्षराणि योचारयन् लोके स्वौतीत्युच्यते । मत शस्त्राभिष्टयनादिगला अपि स्वार्थमेव प्रतिपादयन्त कर्मणोऽद्भस्व प्रतिपद्यन्ते, नोधारणमात्रेण । एवमेषा चतुर्विधाना" मन्त्राणा ममस्यायन कर्मागभागनद्धार्थाच्च" मन्त्रात् तदर्थस्य मयेतुमशक्यत्वाद् बोद्धव्य एषामधं येऽपि जपानुबचनादिगवास्तैया यद्यपि अपिनाऽनुवचिना "था धातुना "डक्षरोचारणमात्र चोदित नार्थप्रत्यायमम् तथापि 'यो ह याऽविदितापैंयच्छन्दोरैयतनाह्मणेन मन्त्रेण शाजयति वायापयति वा स्थाणु वाऽऽच्छतिगत बाऽऽपयते” (आना १, १) "इत्याचार्येयाह्मणश्रुतेरविदितदेवतस्य" मन्त्रस्य कर्मण्यङ्गमावाभावादमा साम्ब वि' अकु सन्दस्वामि-भाष्यम् विमेश | विधिमार्तण्टचन्द्रेन्द्रोपेन्द्रयन्द्रित नमो गणपते | मुभ्य ब्रह्मणो मह्मणस्पते ॥ मन्त्राणामवयोद्धच्यो यतोऽर्मोऽङ्गत्वसिद्धये । ऋग्वेदस्यार्थबोधार्थ मतो भाग्य करिष्यते ॥ १॥ ११ नास्ति दि' इत्याद साव अर्थ ऋग्वेदे सभाप्ये प्रथमं मण्डलम् १९१९ कु ५ ८-८ भूतस्य तस्यानु° साम्य' दि १२ १६ याच वि साम्व ६ मणा विस २ श्यामबो वि अकुं ३ सदमि विन कुतु शोचा मावान् विस दिनो वा ते वि अकु ७ अस्ते सर्वे १० भकु ११ तदक्षरों वि १४ धानामपि वि म कु १५ "प्रत्ययेन १७१७ वा (च) धाना सांस्य "वाघाना" वि १८. गोवि म कु. १३ 'वेोऽस्मिन् वि अकु + साववि 'चाय वि दैनल साव