पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० ऋग्वेदे सभाष्ये समि॑न्द्र गद॒भं मु॑ण तु॒वन्ते॑ पा॒पयो॑मु॒या । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्ने॑षु तुवीमघ ॥ ५ ॥ [ म १, २, २४ सम् । इ॑न्द्र॒ । ग॒द॒भम् । मृ॒ण॒ । नि॒वन्त॑म् 1' पा॒पया॑ । अ॒मु॒या । आ । तु | नः ॥ इ॒न्द्र॒ । शंसय॒ । गोषु॑ । अवे॑षु॒ । शु॒भ्रषु॑ । स॒हने॑षु॒ । तुवि॒ऽन॒धः॑ ॥ ५ ॥ स्कन्द० है इन्द्र ! गर्दभम् राम् मृण 'मृण हिंसायाम् । सिन्धि । नुवन्तम् शब्दं कुर्वन्तम् । शारदग्व- मित्यर्थः ॥ पापया अमुया स्त्रीलिङ्गनिर्देशाद् वाचा | गर्दभोऽपि विस्वरमारटनिटस्य सूचकः । तेनाये तदुयघात आशास्पते । किञ्च आ तू नः इत्यापुक्तार्थम् ॥ ५ ॥ चेङ्कट० सम्मृण इन्द्र ! गर्दभम् [शब्दायमानम् पापया जनया वाचा ॥ १५ ॥ मुगल० हे इन्द्र ! अमुया अनया अस्माभिः श्रूयमाणया पापया निन्दारूपया घाचा नुवन्तम् स्तुवन्तम् 1 अपचीर्ति प्रकटयन्तमित्यर्थः । तादृशम् गर्दभम् गर्वभसमान वैरिणम् सम् मृण सम्पय मारय ॥ यथा गर्दभः श्रोतुमशक्यं परुपं शब्दं करोति तथा शत्रुरपि ॥ अन्यत् पूर्ववत् ॥ ५ ॥ पति कृ॒ण्डृणाया॑ दू॒रं वा चना॒दधि॑ । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रषु॑ स॒हस्से॑षु तुवीमघ ॥ ६ ॥ पत्ततो॑ति । कुण्डुणाया॑ । दुर॒म् । चातैः । वना॑त् । अधि॑ि । आ । तु । नः॒ः । इ॒न्द्र॒ । श॑स॒ष॒ । गोषु॑ । अश्वे॑षु॒ । इ॒भ्रिषु॑ ॥ स॒हस्ने॑षु ॥ तु॒षऽधु ॥ ६ ॥ स्कन्द्र० अपंचांन्स्योऽधिशब्दोऽपकृष्य पताति इत्याल्यातेन सम्बन्धवितम्यः । अधि पताति । 'अभी- परिभा' ( द. या १,३ ) । उपरि पति | ऊर्ध्वं गच्छतीस्यर्थः । किम् | कुष्टृणाच्या व तिर्गत्यर्थः । कुण्डाकारा भूत्वाऽव्यतीत्यर्थः । कुण्टृष्णाची बात्या | तृतीया च प्रथमायें। दूरम् बातः वनात् चनमरण्यम् । बातोऽराद्दूरं पतति तियंग् गच्छति । औचित्यप्रदर्शन पास्यात् उत्तरेणकवायता । एतद्रुकं भवति- - यथैव धात्याया ऊर्ध्वगमनमुचितं भवति वायोश्च विसँगममम् पूर्व मदतोऽपि स्नानुप्रकरणमेव । किस आ तू नः इत्याहुतार्थम् । अवश कुडनेऽद्र्यवीति कुण्डूणाची कुरो गृहगोधिकोच्यते । घरोविकलेति याsपभ्रंशेन लोके प्रसिद्धा तथाह्मश्वमेघपशुप्पु गरगोलिकावामस्य भयोगः 'कुण्डूणाची गोलतिका अप्सरसाम्' (जैसे ५,५८ १६, १ ) । साऽधिपवाति कर्ध्व गछति या वृहये धम्पत इत्यर्थः। तस्या हि - १-१, अपश्चदै कुरैन पापयामुया बाचा विस्वरमारटन् हि गईभोऽटिसूचक । मेन सर्दिमामाशाले । मृग हिन्द भरड नाहित वि. ४. मास्ति साम्य २. मारित कु. २२. मारित साम्ब. ५-५. बुग्दाकारा भूषा अञ्छनीति गण्टति । औ टाउ व्यथा मानोऽपि बनापूर पतति अरण्यात नियंत् बाया सायथापिठाती नुकरणम् अपित साममिनुषण इसचिबाद पोम्यम्। व्यतीति वा कुष्मानी । कुम पारी गगरिया या मुख्यम् कार↑ () सम्यको.