पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २८, मै ७ ] प्रथमं मण्डलम् १८५ आ॒य॒जी वा॑ज॒सात॑मा॒ा ता ह्युच्चा पिंजर्भूतः | हरी॑ह॒वान्स बप्स॑ता |॥ ७ ॥ आ॒य॒जी इत्या॑ऽय॒जी'। वा॒ज॒ऽसात॑मा । ता | हि । उ॒वा । वि॒ऽज॒र्भूतः । हरी॑ इ॒वेति॒ हरी॑ऽ । अन्धसि | वसु॑ता ॥ ७ ॥

I स्कन्द्र० परे मुसलस्य च 'उल्लसस्य च' (तु. वृदे ३,१०१ ) । उभयदेवते इत्यर्थः । ता त्युच्चेति तच्छन्दाद् यच्छन्दोऽनाध्याहार्यः । ये अलूखयमुसले आमजी मर्यादया यष्ट्टणी भवघातद्वरेण यागस्य कर्तॄणी इत्यर्थः । बाजसातमा अवधातवेलायामवस्य सम्भक्तृतमे । ता हि हिशब्दः पत्रपूरणः । ते उमा उचैः विजर्भूतः हरतैर्यङ्लगन्तस्य कर्मणीदं व्यत्ययेन च परस्मैपदम् । मुसल उत्क्षिष्यमाणे पुनः पुमविहियेते । अथवा दिशब्दो यस्मादर्थ एव 1 एवन्तु योजना - मर्यादा यणी अन्नानां च सम्भक्तृतमे उल्लूखमुसले कस्मात् । यस्मात् तत्र उच्चैः पुनःपुनर्वियेते इति । किं वृण । हरी इव अन्धोसि दप्सता हरी इन्द्राश्वौ बप्सातेरत्तिकम| (नि २८ ) | यथा इसे यज्ञे स्वभाग धाना जीपं च भवयतः एवमघातलायां चपुरोडाशलक्षणान्यसानि भक्षयती हवींषि वी इत्यर्थः ॥ ७ ॥ बेङ्कट० उलूखलमुसळयोर्कै भवः। आयटम्ये अद्यानां संभकृत ते हि उच्चैः विधियेते, सध इव धान्यानासबहननकाले मन्नानि भक्षयन्ती || || मुद्रल० में उळखलमुसले आमजी सर्वतो यज्ञसाधने बाजसातमा अतिशपैन अनप्रदेता हि ते खलु उच्चा मौदध्वनिर्यथा भवति तथा विजर्मृतः विशेषेण पुनःपुनः विहारं कुरुतः । दृप्यन्तः | अन्ध]सि अन्नानि चणकादीनि खाद्यनि दप्सता ब्रप्सन्तौं हरी इव इन्द्रस्पाश्वाविव ॥ ७ ॥ ता नो॑ अ॒द्य व॑नस्पती ऋ॒ष्वावृ॒ष्वभिः स॒ोव॒भि॑िः । इन्द्रा॑य॒ मधु॑मत्सुतम् ॥ ८ ॥ ता ॥ नः॒ः । अ॒व । व॒न॒स्प॒तो॒ इति॑ । ऋ॒ष्वौ । ऋ॒वेभि॑ः । सोऽभिः । इन्द्रय | मधु॑ऽसत् । सु॒त॒म् ॥८॥ १-१. हे उलूखलमुखले आयजी मर्यादया यष्ट्रणी व्यवघातद्वारेण मागस्थ कर्तुणी याताामन्नस्य भक्तृतमे। हे उच्चैः पुन पुनः विडियेते हिः चलाइयें या याचे सत्रोविडिये नमान्मर्यादया प्रष्टृणी हविः- पुरोडाशावधातेनान्नस्य संगतच इन्द्राश्वाविर| तौ यथा धाना जो स्वभाग अक्षयतः तद्वदवमानका चरुपुरोडाशादीनि बसवः सा भदाणे 1 शता छ । 'लो' (पा ६,१,९० ) इति दिः । 'हस्वः' (पा ७,४,५९ ‘इलादिः शेषः’ (पा ७,४,६०) च अभ्यासे घर्च' (पा ८,४,५४) ह िजसवम् डा विर्भूतः इति । वेः हञ् विदारे । 'भावोरेकाचः' (पा ३,१२ (पा २,४,७४ ) इति हुक् 1 ‘सन्पशेः' ( पा ६,९,९ ) ऽतै दिः । ‘शुश्रौ यड्कोः' ( ७,४,८२) उपः' (पा १,२,५९) 'हनुः' (पा ७,४,६२) 'इमेछन्दसि ( पात्रा ८,२,३२) नियति विश्र कु. ↑बृहस्पतिर साम्य, faed: इति साम्ब शोध.. ३. समातृतमे लः समासादवि क वि. ५. वि. २. नारित साग्य कु. ४. नावावन नामक रुपैः भन्याना