पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूरै७, म ११] प्रथम मण्डलम् मुल० हे वरावोध जरया स्तुत्या बोध्यमान 'असे' पिशेविशे तत्तद्यजमानरूपमजानुप्रहार्थम्, यज्ञियाय यज्ञसम्बन्ध्यनुष्ठानसिद्धवर्धम् तन् देवयजनम् विविद्धि प्रविंश | यवमानोऽपि स्वाय राय अग्नये तुभ्यम् दृशत्रम् दर्शनीय समीचीनम् स्तोमम् स्तोन करोतीति शेप ॥ १० ॥ इति प्रथमाष्टके द्वितीयाध्याये झयोवितो वर्ग ॥ स नो॑ म॒हाँ अ॑निमा॒ानो धुमके॑तुः पु॒रुश्च॒न्द्रः । धि॒ये वाजा॑य हिन्वतु ॥ ११ ॥ । स । न । म॒हान् 1 अ॒नि॒ऽमा॒ान | धुमके॑तु पुरुऽच॒न्द्र । वि॒षे । बाजा॑य | हि॒न्वा॒तु ॥ ११ ॥ स्कन्द० स अनि न भस्मान् महान् अनिमान अनियत मान यस्य सोऽनिमान नियत परिमाणपत धूमकेतु केतु पदाकोच्यते । धूम पताकास्थानीयो यस्य स धूमकेतु । अस 'केतु ' (निष ३,९) इति प्रज्ञानाम | धूम केतु ज्ञान यस्य स धूमकेतु । धूमेत ज्ञायत इत्यर्थे । पुरुश्चन्द्र 'पुरु' (निष ३,१) इति बहुनाम 'चन्द्रयन्ते कान्तिण ( मा ११,५) । यहूना कान्त । थिये प्रज्ञापै, कर्मणे वा यागाल्याय बानाय अन्नाय च हिम्बतु । हिम्वांते प्रोपनार्थ । प्रणयतु । अनिना हि मीण्यमाना | वय सुख प्रज्ञा यागम् अन च प्राप्नुम' ॥ ११ ॥ J , चेङ्कट० ' भस्मान्' महान्' निमानवजित धूमकेतु महना कमनीय कर्मणे अधाय च महिणोतु ११ १॥ मुगल० स अभि न अस्तान् थिये कर्मणे बानाय अन्नाय च हिन्वतु शोषयतु 1 कीदृश । महान गुणाधिक अनमान निमानयमित । अपरिच्छिन्द्र इत्यये धूमकेतु धूमेन शाप्यमान बहुदति ॥ १३ ॥ स रे॒वाँ इ॑न वि॒श्पति॒र्दे॒व्य॑ः के॒तुः शृ॒णोतु नः | उ॒क्थैर॒भिबृ॒हद्भः ॥ १२ ॥ स । रे॒वान्ऽइ॑ वि॒श्पति॑ दैव्य॑ | वे॒तु । शृ॒णोतु । न । उ॒क्थे । अ॒ग्नि । बृ॒हत्ऽमा॑नु॒ ॥१२॥ स्कन्द० स रेवान् धनवान् एव विशति रिशो मनुष्या वेषामपि पतिर्विश्पति राना था धनवान्, राना सर्वार्थिनाम् एवममितानि सम्पादयन् । दैव्य व देवेषु या भयो देस बेतु प्रशानसाज कती या सर्वस्व कर्मण शृणोतु न उधे द्वितीयार्थ पुपा तृतीया | उपधानि शस्त्राणि अनि वृहद्भानु महादीप्ति.' ॥ १२ ॥ 1 1ोरिदि २१ भिर महान् । अनि माने यस्य स अनियरिमा केतु पात्रा धूम यस नेतुन्डीने या भूनेन यो ज्ञायनेस इति वा उपपुरा इन नही चदि अदने बहूना करत नागोबा अशाप च श्रीपयतु । श्रीश' इति श्री उग्न' इति ना दिन श्री तु अधिनमा वि कु. +साय. ३३ नास्ति वि. असायकु ५ मानार्जन करे। कु साम्य ६ सय वि ८-८मान् देव देवभवो या प्रज्ञानमार स्वा । । उसमेरित मिमिन् । सूईमानम्मा कुनमवस साथ