पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. २७, मैं ८ ] अंथमे मण्डलम् नक॑रस्य सह॒न्त्य पर्येंता कय॑स्य चित् । वा अस्ति व॒वाय्य॑ः ॥ ८ ॥ नवि॑ः । अ॒स्य॒ । स॒त॒न्त्य॒ । प॒रि॒ऽए॒ता । कय॑स्य । चि॒त् । वार्जः । अ॒स्ति॒ । श्र॒वाय्य॑ ॥ ८ ॥ स्कन्द० किञ्च नकिः अस्य नकिरिति निपातो नेत्यस्यायें। अस्येत्यमुदात्तत्वात् पूर्वस्याम् ऋच्यादि- ह्स्य मर्त्यस्यान्वादेशः । मध्यस्म सत्य हे सहन्त्य ! सहस्वन् ! अभिभवितः ! पता परिगन्ता प्राहा । कः । सामर्थ्यादनिष्टः । नचैन कश्चिद्रनिटः प्राप्नोतीत्यर्थः । अथवा पर्येतेति परिपूर्व पुतिः सामर्थ्यान दघार्थः । न चास्य कारचन्तेत्यर्थः । कयस्य चित् कस्यचिदपि । सर्वस्येत्यर्थः । किञ्च वाजः अनं बलं वाऽस्य अरित भवति श्रवाग्या श्रवणीय प्रख्यातम् ॥ ८ ॥ १६७ बेङ्कट समेषु सहनशील ! रक्षस्वहिंसार्थम् अस्य परितो गन्ता न कश्चित् अस्ति । यकार उपजनः । कस्य चिदपि | ससेनमसेन वा न त कश्चिदभिभवति । श्रवणीयम् अनं च तस्य अस्ति शत्रुभ्यो जितम् ॥ ८॥ मुद्गल० हे सहन्त्य शत्रूणामभिभवनशीलाग्ने ! अस्य त्वद्वत्तस्य यजमानस्य क्यस्य चित् कस्यापि पर्येता नकि: भाक्रमिता नास्ति । किञ्च अस्य यजमानस्य श्रवाय्यः अवणीयः वाजः बलविशेषः अस्ति ॥ ८॥ स चार्ज॑ वि॒श्वच॑र्पणि॒रर्वैद्भिरस्तु॒ वरु॑ता | विने॑भिरस्तु समि॑ता ॥ ९ ॥ सः । वाज॑म् । वि॒िश्वऽच॑र्षणिः । अतुभिः । अ॒स्तु | तरु॑ता । विने॑भिः । अ॒स्तु | सनैिता ॥९॥ 1 I स्कन्द्र० सः तृवोऽसिः वाजम् समासम् विश्वणिः सर्वस्य द्वष्टा अद्भिः अस्पैः अस्तु तस्ता तरतिः शवनार्थः सवनं च गमनम्, वर्तर्गत्यर्थत्वात् । अस्मदर्थं गन्ताऽस्तु । समा गरयाsस्मार्क नित्यं साहाय्यं करोत्वित्यर्थः । किन्च वानमिति सप्तम्यर्थे द्वितीया | तात्मध्याद्वा साच्छन्दर्य मत्र्याः कोशन्त्रीति यथा सहतेत्यपि तेहिंसा रूपम् । सङ्ग्रामे सङ्ग्राम स्थम् भरमच्छयुं हिंसिताऽस्तु किश्च विवेभिः तृतीयानिर्देशात् स्तूयमान इति वाक्यरोपः । मेधाविभिरमाभिः स्तूयमानः अस्तु रानिता सम्भका । कस्य सामर्थ्यासमत्स्तुतीनाम् * कमेवया ॥ ९ ॥ वेङ्कट० सः सङ्ग्रामं विश्वस्य द्रष्टा अभैः अस्तु तहता तारकः । मेधाविभिरश्वैः अस्तु सभामं संभका ॥ ९ ॥ 1-9- किश्व अस्य शयनुदानस्वाद पूर्वसाम् ऋषि उत्तय अन्वादेशः । अन्वादेशेऽनु स्यात् । हे सहन्त्य पह अभिने च । हे सहस्छन् अभिमन्तिः था। न चाय मदर्थस्य अनिष्टः परिगन्ता । नचैनं कश्चिदनिटः प्राप्नोतीत्यर्थः । परे पथे था। न चास कवि हुन्दा कयर चिद पस्यचिदपि सर्वस्य त्यावर कि धनंबई वा गरयारित चमबणीय प्रख्यातम् वि कु. २-२. बान वि वा सम्ब, ३. क्षणी त्रि' साम्य. १४. नास्ति वि. ५-५. समाम सपेस्य द्रष्टा भैरता हु समाङ्गं नित्यं साहाय्य करोतु । भाजगु इति हो या अन् । तारयाद सम्रामस्थमसच्यु दिनस्तु । किव येषाविभिरस्माभिः स्तूयमानः तर विभ कु. + दुवै साम्व, ६. च मूको.