पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋऋग्वेदे सभाप्ये [ अ १, व १ व १२ 'सुशेवोऽस्माक भूयात् । अथवा सूनुरित्येवेन सम्बध्यते अस्मारु पुनो भूयादित्याशास्महे । जनयित्वा त्वा यदुमाशास्मदे इत्यर्थं अन चास्माकमित्येतत् सुशेन इत्येतेन सम्मयते । योऽस्माक सुसुखो विमोक्तृत्वात् स न सूनुर्भुयादिति ॥ २ ॥ बैङ्कट० स खलु अम्माक्म् बरैन स्तूयमानो विस्तीर्णगमन सुसुख कामाना सेवता अत्यन्तं भवतु ॥ २॥ १७४ मुद्र० स घस एवानि न असाकम् सुशेष सुमुखो भवलिति शेष | फोटरा | शत्रमा दलस्य सूनु पुत्र पृथुप्रगामा पृथुप्रगमन । किश अस्माकम् मीट्वान् कामाना वर्पिता बभूयात् भरनु ॥ २ ॥ स नो॑ दुराच्च॒ासाच्च॒ नि मर्त्योदघा॒योः । पा॒हि सद॒मिद्वि॒श्वायु॑ः ॥ ॥ स । न । दूरात् । च॒ । आ॒सात्। च । नि। मत्यत् | अ॒घऽयो । पाह| सद॑म् | इत् । नि॒श्वऽया॑यु ॥३॥ स्यन्द॰ य उत्तगुणोऽसि स न अस्माकम् दुरात् च आसात् च 'आसात्' (निघ २,१६) इस्यन्तिवनाम। तास्थ्याश्चोभयन वाच्छ्न्यम्, मन्त्रा दोशन्तोति यथा । दूरस्यादन्तिकस्थाय मर्याद अपायो पापामाद नि पाहि नियमेन रक्ष रादम् सदाशब्दपथयोऽयम् । इत् शब्द पदपूरण एवार्ये या सदैव 1 दिशायु आयु शब्द | एते । ऐति गत्यर्थ | | सतनाम या सर्वगामी सर्वांझो या ॥ ३॥ बेङ्कट० स भस्मान् दूरान् अन्तिकात् च पायमिच्छत मर्यान्सदैव नि पाहि सर्वेषामभिगन्ता ॥ ३ ॥ मुहल० हे अने! विश्वायु व्यतिगमन स त्वम् दुरात् च टूरेऽपि आसात् च आसनदेशेऽपि अघायो श्रघ पापन् कनिष्ट कर्तुमिच्छत मर्यात् मनुष्यात् चैरिण न अस्मान् सदमिन सदैव नि पाहि निवरा पाय ॥ ३ ॥ · इ॒ममू॒ षु त्वम॒स्मानं॑ स॒र्ध्न गा॑य॒नं नव्यो॑सम् । अग्ने॑ दे॒षे॑षु॒ प्र वो॑चः ॥ ४ ॥ इ॒मग्। ॐ इति॑। सु ॥ अन् । अ॒श्माक॑म् अ॒निम्। गाय॒जम् | नराम् । अग्ने॑ दे॒वेषु॑ ॥ प्र । बोध ॥४॥ J स्पन्दु० ईसम्पु ऊ सुइति पदपूरणी इमम् लम् अस्माकम् सनिम् पणु दाने | मध्यतिरिव सोमादिहरिदनम् गायत्रम् गायत्रिविक्रम (तु निप २,१४ ) स्तोत्र च नव्यागम् नत्रारम् शन्यै स्तोतृभिपूर्वम् हे अग्ने दवा देय मा मुञ्चेत्यर्थं ॥ ४ ॥ 5-9'भुर्ननिम्न घंने हिरो भान् इग्नियनहरिन टेवलार सेता था | पावन भूयाहि वा, भूदेन का पुत्रोभूषानि या आईमा। मुख्य २२ ग व । यो नारायजिक यु जूनियमविपानी मात्र या सर्व सदाऽवें || हो या अन्यु दूरान्भायर ि दा ३ माहित ि ४ाएप 1-1 ६६ शर्मसाई ● मादान एवं करने मद्यपान थ्रोटदै शीलन ईलाम् अन्दोशपूर्ण देश प्राप्य अन् दाने दि. गुछ