पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ मं ३ ] प्रथमं मण्डलम् आ हि ष्मा॑ सू॒नवे॑ पि॒तापिर्य॑ज॑त्या॒ापये॑ | सखा॑ा सख्ये॒ वरे॑ण्यः ॥ ३ ॥ आ । ह्र । रम॒ । सु॒नवे॑ । पि॒ता । आ॒पिः । यज॑ति । आ॒पये॑ । सखा॑ । स॒ख्ये॑ । वरेण्यः ॥ ३॥ १६९ फन्द्र० भाद् मर्यादायाम्। हिन्दो यादर्थे । स्मशब्दः पदपूरणः यस्सान मर्यादया सुनने पुत्रार्थम् पिता आमिः शाविश्न होता निपद्य यजनि आपसे ज्ञातये । रखा च साध्ये वरेण्यः वरणीयः | स्वं धास्माकं पित्रादिरूप इत्यर्थः ॥ ३ ॥ ङ्कट० कश्चिदप्तेः स्तोता पुत्रस्थाने भवति सस्मै अयम् पिता भूत्वा यजति । ज्ञाति- ज्ञातथे, मित्राय मिरणीय दिविस्मये ॥ ३ ॥ मुद्गल० हे मझे! वरेण्यः घरणीयः पिता पितृस्थानीयस्त्वम् सूनवे पुत्रस्थानीयाय मह्यमभीष्टं हेहीति शेषः | हि रम इति निपातद्वयं सर्वत्यमुमर्थमाचष्टे अभीदाने दृष्टान्तद्वयमुच्यते- - यथा आपिः बन्धुः आपये बन्धवे आ यजति हि स्म सवैधा ददातीति शेषः | राखा प्रियः मध्ये प्रियाय समीष्टं सर्वधा ददाति तथा स्वमपि देहि ॥ ३ ॥ आ नो॑ ब॒र्ही वि॒शाद॑सो॒ो यरु॑णो मि॒त्रो अ॑र्य॒मा । सीद॑न्तु मनु॑पो यथा ॥ ४ ॥ आ । नः॒ः । ब॒हि॑िः । रि॒शाद॑सः । वरु॑णः । मि॒त्रः | अर्य॒मा । सीद॑न्तु॒ । मनु॑षः । यथा ॥ ४ ॥ स्कन्द्र० का इत्युपसर्गः सीदन्तु इत्याख्यान सम्बन्धयितथ्यः 1 नः अस्माकं स्वभूतम् चर्हिः रिशादसः दिसत क्षेप्तार । प्रतिििसतार इत्यर्थः । वहणः मनः अर्यमा च भा सीदन्तु । वरणादयश्चात देयमायोपलक्षणार्थी: सर्व देवा आसीमित्यर्थः मनुषः यथा मनुष्या इव ॥ ४ ॥ येङ्कट आ मीन्द्र बहिः' भस्माकम् हमे देवा मनोरिय प्रजापते. रिपातामसितार ॥४॥ मुगल हे अभे ! वग्णादय देया. सद्भन्धवः हवया मेरिता रिशादसः हिंसकानदन्तः नः सदीयम् परियज्ञम् आसीदन्तुष्टान्तः– यथा मनुषः ज्ञानिनः प्रजापतेर्यज्ञमासीदन्ति वहूत् ॥ ४ ॥ पूज्य॑ होता॒स्य नो॒ मन्द्र॑स्व स॒ख्यस्य॑ च । इ॒मा उ॒ पु श्रु॒धी गिरः ॥ ५ ॥ पू॒व्ये॑ । ह॒ह्ये॑त॒ः । अ॒स्य ॥ नः॒ः । मन्द॑स्त्र | स॒त्यस्य॑ | च॒ | इ॒माः ॥ ॐ इति॑ ॥ सु ॥ श्रु॑धि॒ । गिर॑ः ॥ ५ ॥ 1 ११. वेदपा भविश्यमा मर्यादा पुज्ञा मख्य चयन्ति बलीयाः । आर् डिमाना ज्ञान या विमाने शाम्पमा मनामस्मयकाः " दरी मर्यादान यज्ञकु २. नग्माववि 2. नास्ति बृ. १. तथा मूको. १९०९, अरमार्ग नहर काभान्मनुष्यावतारः सर्वे देवा इत्यर्थः दि. ६६. नाहित दि. ७. ८..