पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदेमभाष्ये [ अ १, अर, ब १९ मुहल० यत यस्मात् कारणात् मे मम जीवनार्थम् मधु मधुर हदि आभूतम् अझ सवारुये कर्मणि सम्पादितम् अत कारणात् होतेव होमकर्तेव स्वमपि प्रियम् हरि क्षुदसे [अभासि | पुन हचि स्वीकारादूर्ध्वं तृतस्त्व जीवनह चमु अवश्यम् सम् बोचावई सभ्य प्रियवार्ता करवायहै |॥ १७ ॥ दश॒ नु वि॒श्वद॑श॑तं॒ दश॑ रथ॒मधि॒ क्षमे॑ । ए॒ता जुप॑त मे॒ गिर॑ः ॥ १८ ॥ दशैम् । नु । नि॒श्वऽद॑र्शतम् । दशैम् | रथे॑म् | अधि॑ि । क्षणि॑ । ए॒ता । जुषत॒ | मे॒ | गिर॑ ॥ १८॥ स्कन्द० 'दर्शम् नु महता यतेन दृष्टवानहम् तु क्षिप्रम् । विश्वदर्शतम् सर्वस्य दर्शनीय प्रार या वर्णम् । न च केदलम् । किं तर्हिस्थम् अपि दर्शम् यत्रायमारूढ अधेि क्षाम पृथिच्या उपरि । द्विवीत्यर्थं | यत एवमतो थवीमि । स एता जुफ्त जुपता सेचत मे गिर स्तुती ॥ १८ ॥ क । २ चेट० दृष्टवानस्म्यहम् इदानीं सर्वस्य दर्शनीय स्गम् दर्शम् वासरथम् भूमैरपरि । स मे स्तुची एता सेवतान् ॥ १८ ॥ मुद्गल्० विश्वदर्शतम् सधैर्देर्शनीयम् अस्पदनुप्रहार्थमनाविर्भूत रणम् दर्शम् नु अईदृष्टवान् सल्लु | श्रम क्षमाया भूमौ रथम् वरणसम्बन्धिनम् अधि दर्शम् अधिस्येन दृष्टवानमि एता उध्यमाना में गिर महीया स्तुती जुगत वरण सेवितवान् ॥ १८ ॥ इ॒मं में वरुण श्रुश्री हन॑म॒द्या च॑ मृळय | त्वाम॑व॒स्युरा चके ।। १९ ।। इ॒मम् । मे॒ । उ॒रु॒ण॒ । श्रु॒धि॒ । हन॑म् । अ॒द्य । च॒ । मृ॒न्य॒ । त्वाम् । अ॒न॒स्यु । आ । चके ॥१९॥ स्फग्द० 'इगम् मे मम हे दरुण शृणुष्व हयम् आह्वाननिदम् । श्रुत्वा च अय च शब्दातश्चम् मूळप विमुच्य मा सुखय । किं कारणम् । यस्मात् त्वाम् अवस्यु आत्मपाएमकामोऽहम् आ नवे कान्तिकमयम् ( इ निघ २१ ) ६ कामये । पाश्येत्वर्थ ॥ १९ ॥ चेइट० इमम् मे दरुण । शृणु हवम् | धुवा च अय माँ सुखय स्याम् रक्षणेच्छुरह कामथे। याऽभिगच्छामि ॥ १९ ॥ मुगल० हे ग्रहण के मद्रीयम् इमम् इवम् आदानम् थुधि शृणु | किस अय अस्मिन् दिन मूळय मृदय अल्मान् सुषय । अवस्सु रक्षणेच्छु भइन् त्याम् चरणम् आचके आभिमुरुपेन शब्दयामि । मोमीत्यर्थ ॥ ९ ॥ PM ३ ॐ-१० अङ्गता प्रयतॆन दृष्ट्वान्हं दिने मनस्य दशनीय दहा बा बरणम् । सद्धमति दश दुनिन्दा र मेरो समबभिकु ४ ने सा नारित दि नर्मियम् । सुवास चाय २ दर्शनीय भम ए, सन विभ रूप के ● नावि वि वर्षा पात्य य ६६ म