पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

DE® ORË P,Ė उ. नु. पाभे. प्रभृ. मं. सुपा. भार. आग्नि. आपग्रु. आपश्री. भात्रा- माश्री. 2. यास, फअनु. ऋखि. सुप्रा. ऐ., ऐला. DISTE घतल. कु. कौत्रा. उत्तरम् गतम् तुलनीयम् (compare) द्रष्टव्यम् पाट-भेदः प्रमृदयः संक्षेपाः (Abbreviations ) (क) सामान्या: (General) भूको. यक्र. चिप. गन्नः मुद्रित-पाय आश्वलायन-मृद्धसूनम् आमिय-गृह्यसूत्रम् आपस्तम्-गृहसूत्रम् आपस्तम्ब-श्रोतसूत्रम् आर्षेय-नाह्मणम्" आश्वलायन-श्रौतसूत्रम् (ख) ग्रन्थीयाः लेखकाश्च (Works & Authors) अथर्ववेदः (शौनवीय ) यन- प्रता ) खि (उ.द्र.) व्यु. -प्रातिशाख्यम् सण- सथु स. ऐतरेय ब्राह्मणम् ऋग्वेदः आ. भग्वेदौया सर्वामी (कात्या उ. तैमा. नि. निध. पा. भी. शोधा. छांउ, जे., जैना., जैमि, जैउ. सां., तोधा. ते, तसं. घाउ. भारत-पंहिता (कृष्णयजुर्वेदीगा) पाम. पाशाखीय शराय ब्राह्मणम् सो. कुन्हन् राजा छौथुम-रोहिता (सामवेदीया) कौषीतकिब्राह्मणम् सिल-संह (बेत्रीयः) चूदे. यृउ. भूल्कोशः (हस्तलेखात्मकः) यथाकमम् विशेषण गदम् मैपरीस्थेन तुलनीयम् (contrast) च्युत्पत्ति समान-पाठः समान श्रुति सूकम् पावी. भगवद्गीता गोपथ ब्राह्मणम् छान्दोग्योपनिषद् जैमिनीय ब्राह्मणम् जैमिनीयोपनिषद् ब्राह्मणम्, सायब्राह्मणम् तैत्तिरीय-संहिता सित्तिरीयाऽऽरण्य कम् क्षैतिरोयोपनिषद् तैत्तिरीय ब्राह्मणम् निघण्टुः (यास्त्रीयः) पाणिनीयाटाध्यायी (पाणिनीये ) उणादिसूनम् (पाणिनीये ) महाभाष्यम् (मझलि-कृतम्) पाणिनीये) वार्तिकम (न्यायनीयम्) बृहदारण्यकोपनिषद बृहनता (शौनव-कृता)