पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २५, मै १० ] प्रथमं मण्डलम् स्कन्द० 'वेद वातस्य वर्तनिम् गमनमागमनम् । कीडशस्य । चरोः विम्तीर्णस्य ऋध्वस्य मदनामैतद् (इ. निघ ३.३) 1 महतः बलवत इत्यर्थः । बृहतः पुतमिहनामैव (तु. निघ ३, ३) १ मेगेन सम्पन्धेन त्वपुनरुक्ति कर्तव्यम् । मह॒तः 1 वेगेन शोमस्येत्यर्थः । यश्च वेद ये अभि सर्वस्योपरि धुलोके भासते देयाः तान् । य एतानि वेद सबै दरगाय 'न प्रयुच्छतः । भ्रतमताय दाशुषे' (छ १,२५,६ ) इत्येषं गच्छदस्य पूर्ववैकवाक्यता । यच्छन्दश्रुसैम्तच्छन्दमध्याहत्योत्तस्यैकवाक्यता या योजया य एवानि वेद सः ॥ ९ ॥ येङ्कट० वेद यायोः भावासस्थानं विस्तीर्णस्य दर्शनीयस्य महतः | वेद च नक्षत्राणि यानि दिवे अभ्यासते ॥ ९ ॥ मुद्गल उरो: विस्तीर्णस ऋष्वस्य दर्शनीयस बृहृतः गुणैरधिकस्य वातस्थ खायोः वर्तनिम् मार्गम् वेद वरुणो जानाति । ये देवाः अभ्यासते उपरि तिष्ठन्ति सानपि वेद जानाति ॥ ९ ॥ नि प॑साद् घृ॒तम॑तो॒ वरु॑णः प॒स्त्या॒ात्रा | साम्रज्याय सुक्रतु॑ः ॥ १० ।। नि । स॒स॒द॒ । घृ॒तऽव॑तः । वरु॑णः । प॒स्त्या॑सु ॥ आ । सामूऽरोज्याय | सु॒ऽऋतु॑ः ॥ १० ॥ स्कन्द० नि पसाद निपीदति नवतः वरुणः क 1 पत्यास 'पत्यम्' { निघ ३, ४ ) इति गृहनाम | | कुटीत्वाभिप्रायमेतत् || छोकपाललाव सर्वेषु गृहेषु वा आकारस्तु पदपूरणः । किमर्मम् । साम्राज्याय सर्वयज्ञस्याधिपत्याय । कीदशः | सुक्रतुः सुकर्मा सुप्रो वा ॥ १० ॥ वेङ्कट॰ स' निषोदति घृ॒तकर्मा वरुपः गृहभूतासु नदीपु साम्राज्यं कुर्बनू सुप्रज्ञः ॥ १७ ॥ मुगल० तव्रतः पूर्वोकर वरुणः पस्त्यासु देवीपु प्रजासु आ नि राक्षाद् आगत्य निषण्णवान् । किमर्थम् । प्रजानाम् साम्राज्याय साम्राज्यसिद्धगर्भम् । मुक्तुः शोभनकर्मा ॥ १८ ॥ इति प्रथनाटके द्वितीयाध्याये सप्तदशो वर्गः । अो विश्वा॒ान्पयु॑ता चिदि॒त्वाँ अ॒भि पश्यति । कृ॒तानि॒ या च॒ कर्त्वा ॥ ११ ॥ अत॑ः । त्रिवा॑नि । अमु॑ता । चि॑वि॒त्वान् । अ॒भि प॒श्व॒ति॒ । कृ॒तानि॑ | या | च॒ | कत्यो॑ ॥११॥ 11 यश्च वायोमार्ग विस्तीर्णस्य महती मलवतो महतो वेगेन शीघस्य उमा समूहती महूनि याहौलेगे इगेस्य महाबलवतः महावेगवत इत्यर्थः । ये उपारे आसने देवादयः ताथ यो वेद उस्तै वरुणाय न प्रयुच्छतः । त्तद् यागान् स्तुती कुर्न एन वि ४ कु. २-२. य एतानि द स नियसाद इति वा या यशस्य वा लोकपालस्याए 'कुटी बुलाभिप्रायोप' (पा ५,३८९ ) गृहेषु सर्वयज्ञस्या- मवरण भिपत्याय निवोदनि सुकौ सुप्रज्ञब्ध भूको. ३. नास्ति साम्द ह. परस्या हम गयः पदम् शन गृहे विकृ. +-+ कुटीलाभिप्राय