पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माग्वेदे सभाप्ये [ अर, अ२,१० व सप्यम् (६,४८, १८) इति सम्बोधनम् । अथवा दीर्घृिणि सा भागता पस सण उपनातीति । हे आघृण धरणम् धारयितारम् दिव तारस्य्यात्साय मञा शेशन्तीति यया | धुनिवासिना देवानाम् । सोमलक्षणेनासेन देवा धार्यन्ते । अथवा 'धारणम्' ( निघ १,११ ) इत्युदकनाम चिनर्दिये च सोममुद्रक दिव आ आ अज अजिरत सामर्थ्यान्व तण्यर्थ । उपसर्गाम्यासाच तरसम्पम्बिन जियापद्स्याभ्यास 1 साज लाज | अस्मदर्थं पुन पुनरागमयैयर्थं । कथम् नटम् यथा पशुम् यथा मनट पशुमज गाथा त्वमेवा गमयसि पशूनारक्षितृत्वात्, लौकिको था पशुपाल हङ्कत्' ॥ १३ ॥ वेङ्कट० सानय पूषन् सोम पणिभिरपहृतम् आगती धारक झुलोकस्य । यथा* नष्टुम् ५ पम् त्वमानयसि ॥ १३ ॥ मुद्गल्० हे पूषन् ! चित्रपर्हिपम् विचित्रैर्युक्तम् धरणम् यागस्य धारक सोमम् दिव आ धुलोकादाहरेवि शैप 1 पूरा विशेष्यते । आघृणे भागतदीतियुक्त । तत्र दृष्टान्त । द्वे अन ! गमनशील यथा लोक नष्टम् पशुम् महारण्यादावन्त्रीदय कश्चिदाहरति तद्वत् ॥ १३ ॥ पूषा राजा॑न॒मार्घृणि॒रप॑गृह॒ गुहा॑ हि॒तम् | अमि॑न्दच्च॒नव॑पम् ।। १४ ।। पू॒षा । राजा॑नम् ॥ आघृणि । अप॑ऽगूळ्हम् | गुहा॑ हि॒तम् । अत्र॑न्दत् । चि॒न्त्रऽव॑हि॑पम् ॥ १४ ॥ स्वन्द्० अनैतिङ्कासमाचज्ञते'——'असुरा सोम रानान दीयमानममेहस्वात् अपहृत्य गुड़ाया न्यधु । व पर्यप्रयमाणा अन्ये देवा नाविन्दन् पूपा त्वविन्द्वत् । सत गृहीत्वा दिवसानयत् इति । तदेवविद्दोच्यते – पूपा रानम् आवृणि अपगूळ्हम् निगृहम् आच्छादितम् मुद्दा गुहायाम् हनम् निहितमसुरै अविन्दन् लघवान् चिनर्हिषम् ॥ १४ ॥ बेङ्कट० पूपा सोमय्, आष्टणि असुरै अपगूळ्हम् गुहाया निहितम् अविन्दत् । यस्मै 'चित्र बाई स्तीर्यते ॥ १४ ॥ 3 मुद्द० आणि पूषा रातानम् सोमम् अविन्दन् अल्भत । कीदृशम् । अपगुलदम् अपावृतम् गुण हितम् गुहासदशे दुर्गमे धुलोके स्थितम् तथा चित्रर्हपम् ॥ १४ ॥ उ॒तो म मह्य॒मिन्द्र॑भिः षड् यु॒क्ताँ अ॑न॒सेभि॑धत् । गोभि॒र्यव॒ न च॑कृ॒षत् ॥ १५॥ उ॒तोइति॑।स ।मह्य॑म।इन्दु॒ऽभि । पट् | युक्तान् अ॒न॒ऽसेसिंषत् | गोमं । यन॑म् । न । च॒कृ॒प॒त्॥१५॥ ॥ १ दीभिा पुगि ॥ सा आगता यस्य स बा। उपजावदति । चित्र विचित्र पूज्यं वा नहि यम्य सोमस्य विवर्हिषद्, शिव मञ्जा ब्यैशलीत्र समान् एवाह सुनिंद्रामिना देवाना धारपिनारम् । आज आज द्विपात्र लक्ष्वत्रियाया अनि द्विपम् । भरणमुद्रकं वा विश्वदिपेच सोममु मागमय ॥ अनिरक अ इनुष्यश्च । म अगामा मेवागमया पचनांशिवाय हौकिक पशुपालका सहनू विमकु ४ नाहिम दि. २ मिसाउद क्ष वि ↑ पम् साम् ५ नारित मै ६ अत्रेनिहाम वि अकु ३. माहत साम्ब वि राहाया हेर्नुस् । मिहिनम् असुरुभवान् | विविशुज्यनार्दन दि अस्यामुच्यने । पूरा राजन ९ सित्रिवि नजर माग्द व ि ८ उपगूढ़ श्र