पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ३३, मं ६ ] प्रथमं मण्डलम् सवितारम् ऊतये उप हृये । सः देवता प्रकाश कुर्वन, पदम् मातरेव वेतयति पदनिधानयोग्यद्देशं प्रकाशयति ॥ ५ ॥ मुद्गल० ऊतये भस्मद्रक्षणार्थंम्' सवितारम् देवम् उप ये आह्वयामि | सः च सविता देवः एतःमन्त्र- प्रतिपाद्यदेवता भूत्वा पदम् यजमानेन प्राप्यं स्थानम् वेत्ता झापयिता भवति । कीदृशं सवितारम् । हिरण्यपाणिम् यजमानाय दातुं हस्ते सुवर्णधारिणम् ॥ ५ ॥ इति प्रथमाष्टके द्वितीयाध्याये चतुर्थो वर्ग, u अ॒पः॑ नपा॑त॒मव॑से सवि॒तार॒मुप॑ स्तुहि । तस्य॑ व्र॒तान्यु॑श्मसि ॥ ६ ॥ अ॒पाम् । नपा॑तम् । अव॑से । म॒वि॒तार॑म् । उप॑ । स्तु॒हि॒ । तस्य॑ व्र॒तानि॑ । उ॒क्ष्म॒सि॒ ॥ ६ ॥ I स्कन्द० नपाच्छन्दोऽपत्यनाम इस समय पुत्रे वर्तते न पौत्रे । अवां पुत्रम् इत्यर्थः । कुत एतत् । सवितुदयो जन्म सत् साक्षादमय 'अद्भयो वा एप प्रातध्देत्यपः सायं प्रविशति' (ऐना ४, २० ) इति श्रुतेः १ अथवा अद्भयो 'वैतानिः जायते सविता । 'अमेर्वा आदित्यो जायते इति श्रुतेः । अथवा 'आपो वा इदमय आसन्' इति श्रुतेः अद्भ्यः प्र॒जापातेरजायत । प्रजापत्तेः सविता । नामपर चौन एव तम् अपाम् जातम् पौनम्, भवसे तर्पणाय पालनाम वा सवितारम् उप स्तुहि आत्मम एवायमन्तरात्मनः प्रैषः किं कारणम् । तस्य प्रतानि कर्माणि यागाख्यानि उदमसि सर्वे वयं कामयामदे । कर्तुम् इति वात्रयशेषः । यस्माए तं यष्टुमिच्छाम इत्यर्थः ॥ ६ ॥ वेङ्कट० योऽच्यः प्रातरेबोदेखि तम् सवितारम् उप स्तुद्धि | तस्य कर्माणि श्रोतुं कामयामहे ॥ ६ ॥ मुगल० भन्न होता सामग्रम् ऋत्विजं ब्रूते | अवरो अस्मान् रक्षितुम् सवितारम् उप स्तुहि तस्य सवितुः सम्बन्धोनि प्रतानि कर्माणि सोमयागादिरूपाणि उदमसि कामयामधे । कोदशं सवितारम् । अपाम् नपातम् जडत्य न पालकम् । सन्तापेन शोषकमित्यर्थ ॥ ६ ॥ 1 वि॒भ॒क्तारं॑ हुवामहे॒ बसो॑श्च॒ित्रस्य॒ राध॑सः । स॒वि॒तारं॑ नृ॒चक्ष॑सम् ॥ ७ ॥ वि॒ऽभ॒क्तार॑म् । हच॒ाम॒ह॒ । बसो॑ः । चि॒त्रस्य॑ | राध॑सः । स॒वि॒तार॑म् | नु॒चक्ष॑सन् ॥ ७ ॥ स्कन्द्र० यस्मै यावद् योग्य तस्मै ताकतः प्रदावार से विभकारम् हवामहे । यसोः चिनस्य मे'. ३३. अपा पुत्र | सरियो दि जन्म तन्न साक्षाद माहित्य जायते की पोत्रम् वि ५५ तेनू वा अ वि भकु. ७-७, विभवार यम्प यायोग्यावसभ्य पौत्र तर्पणपालनाभ्या भवितारमुपस्तुहि । इनि भारमा अन्तरात्मान प्रेष्यति । तस्य यागास्यानि कर्माणि सर्वे ये कामयामधे कर्तुम् नि अवु. ६. मानाकुल्यै. प्रदानार हवामदे वि क्ष कु. १. पनि रु. २. दशा ४४. वैयुतोऽन्तः बग्ने