पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

FREE ऋग्वेदे सभाष्ये अर, अ २, ३. मुगल० ना तो इन्द्राम रक्षः राक्षसजातिम् उज्जतम् ऋतु कुरुवम् कौर्य पराजयतमित्यर्थः । कोशौ । महान्ता महान्ती गुणैरधिको सदस्पती सभापालको । तयोः प्रसादात् अत्रिणः भक्षका राक्षसाः अप्रजाः अनुत्पन्नाः सन्तु ॥ ५ ॥ तेन॑ स॒त्येन॑ जागृत॒मधि॑ प्रच॒त॒ने॑ प॒दे । इन्द्रा॑ग्नि॒ शर्म॑ यच्छतम् ॥ ६ ॥ तेन॑ । स॒त्येन॑ । जागृत॒म् । अधि॑ । प्र॒ऽचे॒तुने॑ । प॒दे । इन्द्रा॑ग्नी॒ इति॑ । शर्म॑ य॒च्छ॒त॒म् ॥ ६ ॥ । स्कन्द० तेन तच्छन्द्रनुवेर्योग्यार्थसस्त्रन्धो यच्छन्दोऽग्नाध्याहर्तव्यः । येनाम्येपामपि स्तोतॄणां यॠण च जागृथः सेन सत्येन अविसंवादिना स्तोत्रेण स्वसामथ्र्येन चा ममापि जागृतम् जागरण- मप्रमादः सर्वार्थऽप्यप्रमत्तौ भवतम् । किन अवि उपरि सर्वस्य प्रचेतुने पदे मकर्येण यच्चैतयति ज्ञापयति प्रकादायते वा तत् प्रचेतुनन् । प्रचेतुने पदे मम जागृतम् अप्रमती भक्तम् । मां चेतुनं पदं प्रापयतमित्यर्थः । है इन्द्रामी स्थानं गृहं या दत्तम्] ॥ ६ ॥ " चेङ्कट० यत् पदं ज्योतिषा अमुध्यान्मज्ञापयति तस्मिन् वदीये आधिपत्ये यथापूर्वम् तेन सत्येन जागरणं कुरुतम् इन्द्राशौ ! सुखं च यच्छतम् ॥ ६ ॥ मुद्गल० हे इन्द्राश्री सत्येन ‘अवश्यफलप्रदानाद्वितन तेन अस्माभिरनुष्ठितकर्मणा पनेतुने मकर्षेण फलभोगज्ञापके पर्दे स्वर्गलोकाद्रिस्थानेषु अधि जागृतम् आधिक्येन सावधानौ भवत्तम् । ततोऽस्मभ्यम् शर्म यन्तम् सुख दत्तम् ॥ ६ ॥ इति प्रथमाष्टके द्वितीयाध्याये तृतीयो वर्गः ॥ [ २२ ] प्रात॒र्युजा॒ वि यौ॑धया॒श्विना॒ावेह ग॑च्छताम् । अ॒स्य सोम॑स्य पी॒तये॑ ॥ १ ॥ प्र॒त॒ ऽयु॒जा॑ । बि । चो॒ोध॒य॒ । अ॒श्विनौँ । आ । इ॒ह । गुच्छ्रनाम् ॥ अ॒स्य | सोम॑स्य | पी॒तये॑ ॥१॥ · स्कन्द॰ ‘तृतीयस्यादिराश्विन’ | सूनस्यादि प्रा 'हिरण्यपाणिमूतये' (श्च १,२२, ५ ) ड्रायश्विदेवतम् । प्रातर्थावश्विनौ ग्रहयागेन दुग्येते तो प्रातदुजो अमुष्प यजमानस्य गन्तब्यमित्येतद् त्रि दोयच। आत्मन जायसन्तरात्मनः भैषणादमेव होतृत्वात् । विद्योधितो पाश्विनी आ इट् गन्टनाम् । किमर्थम् अस्य अधिनम्रद्दान्यस्य सोमस्य पीतये ॥ १ ॥ १-१. देत अन्येवारी रोषणा जागृपः सेन दिनमान वा ममपि जागृतम् ॥ सर्वार्येिन- भवम् सांसदमदास्पाने केन्द्रनगई वा इदम् मज्ञापनपत्रमधीमानम् इवा दिपु 1. मनुकान्माम्ब. 1-fनारित साम्य ४.मे. प्य भयानम्य यो गन्तबनितिज्ञापय ५५. यो अश्विनौ महयागेनोवोनि 4. माय डि. २.