पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू२१ ] प्रथमं मण्डलम् जा च प्रदानकालादु धारितवन्त इत्यर्थः । भाग देवेषु पठ्ययें सप्तगीयम् । इनिर्भाग देवानामृभूणां यज्ञाम् ॥ ८ ॥ 4 वेङ्कट० अधारयन्त मनुष्यत्वेऽपि न मृताः] वोढारः । तथैकचमसश्चतुष्टयकरणादिकया शोभनया क्रिया देवेषु यज्ञियम् भागम् अभजन्त ॥ ८ ॥ मुद्गल० चहयः चमसादिसाधननिष्पाइनेन यशस्य योद्वारः ऋभवः अधारयन्त पूर्व मनुष्यत्वेन मरणयोग्या अपि अमृतत्वलाभेन प्राणाम् धारितवन्तः । किञ्चैते सुकृत्यया यज्ञसाधनद्रव्यसम्पादन- रूपेण शोभनव्यापारेण देवेषु मध्ये स्थिताः यज्ञियम् यज्ञाईम् भागम् हविर्लक्षणम् अमजन्त सेवितवन्तः ॥ ८ ॥ इति प्रथमाष्टके द्वितीयाध्याये द्वितीयो वर्गः ॥ [२१] इ॒हेन्द्र॒ उप॑ ह॒ये॒ तये॒ोरित्स्तोम॑मुश्मसि | ता सोम॑ सोम॒पात॑मा ॥ १ ॥ इ॒ह । इ॒न्द्रा॒ाग्नी इति॑ । उप॑ । इ॒ये॒ । तयो॑ः । इत् । स्तोम॑म् ॥ उ॒क्ष्म॒सि॒ 1 त । सोम॑म् । सोम॒ऽपात॑गा ॥१॥ स्कन्द्र० 'ततोऽनन्तरगेन्द्राशयू' 'भाभवानन्तरं सूक्तमैन्द्रामम् । इह यज्ञे इन्द्रामी अहम् उपहये । इत् शब्दो यस्मादयें । तयोः स्तोमम् उदमसि सर्वे वयं कामयामहे । कर्तुमित्थमिति वामशेषः । एतावा भागत्य ता तो सोमम् निर्देशात् पिबेतामिति वाक्यशेष । सोमपातमा अतिवान सोमानां पातारी इति ॥ १ ॥ वेङ्कट० इह इन्द्रामी उप ये तयोः एष स्तोमम् च कामयामहे | सौ हि सोमम् अतिशयेन पातारौ । विरम्याभिधानादेकवचन बहुवचनयोः सङ्गतिः ॥ १ ॥ मुगल'इन्द्रा' इति पर्णं चतुर्थ सूकम्। 'मेधातिथिः । गायत्रम् | ऐन्द्राप्तम् । इह अस्मिन् कर्मणि इन्द्रामौ देवौ उप हये आह्वयामि । तयोः इत् इन्द्राग्न्योरैव स्तोमम् स्तोत्रम् उमसि कामयामहे । सोमपातना अतिशयेन सोमं पातुं समी ती देनी सोमम् पिवतामिति शेपः ॥ १ ॥ ना य॒ज्ञेषु॒ प्र शँसतेन्द्रा॒ामी शु॑म्भता नरः । ता गा॑य॒त्रेषु॑ गायव ॥ २ ॥ २२८ ता । य॒ज्ञेषु॑ । प्र । श॑स॒त॒ । इ॒न्द्रा॒ामी इति । शुम्भत॒ | नरः । ता । गा॒ाय॒त्रेषु॑ । गा॒ायत ॥ २ ॥ " स्कन्द्र० तारे तो मतो यज्ञेषु श्रशंसत ऋग्लक्षणाभिः शस्त्रस्तुतिभिः प्रकर्येण स्तुत | तो को। इन्द्रामी| शुम्मत शुम्भ शोमार्थे। शोभध्वम् हे नरः ! मनुष्याः ! ऋत्विजः ! जो १-१ मा प्रदानाव, गभारयन्म शोम संस्तुभिगम् अण्णा देवानाम् यज्ञाम् श्रति सुप् वि' भकु. २-२. नास्ति वि. पं. 1-1 लेन स; प्लेऽपि न मता साम्य कु. ३०३. रह यज्ञेन्द्राम उपहृये। इद् यक्ष्माद् तथॊः स्तुति कामयामदे बर्तुमित्यं हो सोमान् अनि सोमस्य पत्तारो विश कु. ४४. तिः । गायत्री छन्दः इन्द्रामदेवते मैं. ५. नाहित वि. कृ. ६-६- प्रकोणगाभिः शस्त्रस्तुतिभिः स्तुतौ (१) इन्। मनुष्याम: वि अनु. झू-१५