पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

250 ऋग्वेद सभाप्ये [ २ ] अ॒यं दे॒नाय॒ जन्म॑ने॒ स्तोम॒ो निभरास॒या । अर्कारि रत्न॒धात॑मः ॥ १ ॥ अ॒पम् । दे॒वाय॑ । जन्मे॑न॒ । स्तोमे॑ । विप्रेमि । आसुया । अर्कारि | र॒न॒ऽात॑म ॥ १ ॥ स्कन्दृ० 'आर्भव प्रथम सूचम्' । 'ऋभुवाज इति सुधन्वन आशिरसस्यय पुना रपकारा यभूषु । ते अतिशयवद्धि कमैत्मिीयु | सेन साहचर्यादम्यवमयचनेनापि भुशब्देन सर्वेऽभिधीयन्ते । 'शट्टेबत द्वितीयस्व प्रथम सुधम् 'अय देवगय' इत्येतत् । [ अ१, अ २, व १ जन्मन इति मनिरथ कर्तरि सामर्थ्याच्चान भूत काले द्रष्टय्य देवाय जन्मने इति चोभयन बहुवच नस्य स्थानॆ एकवचनम् | देवेभ्यो जातेभ्य । ये ऋभवो मनुष्या सस्तो दे जाता तदर्थ मित्यर्थ । स्तोम स्तुति विषेभि मैधाविभिरस्माभि मासया आसाशब्दोऽन सामर्थ्याद् करवचन | ऋग्लक्षणया वाचा । भासा उपासना का परिचय | आया हेतुना प्रयोजनस्य चेप हेतुत्वेन विवश्व परिचर्यार्थमित्यर्थ । अकारि कृत । कीदृश रखधातम अतिदायेन धनाना दावा पेन स्तुवा ऋभनोविशयन धन दास्तीत्व ॥ १ ॥ 1 घेऊ दि अबु 'अय देवाय जन्मने' माधवो च्याचिकीपति । सनामन्त्रितरा दानामादौ वृत्ति प्रदश्यंत ॥ १ ॥ सामन्नितायुवाचत्वमुच्चैरातन्त्रणे भवेत् । नोचैरामन्त्रणे कार्ये पद सबै निहन्यते ॥ २ ॥ अर्थवभागद्वाक्यस्य मध्यस्थ 'उनिहन्यते । "अ"'को नोमिनावरण | ॥ अस्वभावाच्चै चिन्मध्येऽपि हृदयते । तथैव नीचैत्वमपि वनोदाहरणे शृणु ॥ ४ ॥ अच्छुनमन्धाय सा वृकी १० इति वक्ष्यति । 'नरेति० तादात्तमेव हि परिदेवनम् ॥ ५ ॥ मी धावपृथिवाँ " यस्मिन् निद्दम्पते । दुष्यामन्त्रितेन्वन्तम् ओषर्थी " इति यत्पदम् ॥ ६ ॥ १-1.मात्र का पूरा भूि २. नारित वि ३-३ मतेने के देवेभ्यो जानेभ्यो मनुष्यास देवा मग म्य सामान दावा । (१) १नि । आमात्र यानि पारितदाता ये जो धननि दाम्पनि भानुध १४मा ट्रम ५ रूप म १. निति एवं

  • म १०.११००१८ ११,१२