पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये चेङ्कट० ये आदित्यस्य रोचने दिवि देवा वसन्ति ॥ ६ tt मुद्गल० ये मस्त नाबस्य अधि दुखाहितस्य सूर्यस्योपरि दिवि धुलोके रोचने द्वीप्यमाने ये देवास स्वयमपि द्रोप्यमाना आसते मरुद्धि इत्यादि पूर्ववत् ॥ ॥ SI य इ॒ह्वय॑न्ति॒ पचे॑ता॒ ति॒रः स॑मु॒द्रम॑ण॒वम् । म॒रुद्भिरग्न॒ आ ग॑हि ॥ ७ ॥ यै । ई॒ह्वय॑न्ति । परि॑तान् । ति॒र | समुद्रम् | अम् | म॒रुतणि॑ । अ॒ग्ने॒ ! आ । गृ॒हि॒ ॥७॥ स्वन्३० ¨ये ईङ्खयप्ति ईङ्खतिर्गतिकर्मा ( तुनिष २,१४ ) । गमयन्ति झिपन्तीत्यर्थ । किम् । पर्वताम् बौलान् । ‘तिर सत’ ( निघ ३,२९ ) इति प्राप्तस्य नामनी । प्राप्ता सन्त का प्रतिक्षिन्ति । उध्यते । समुद्रम् द्वितीयाधुते कर्मप्रयचनोयप्रतिशब्दाप्याद्दार । पार्थिव समुद्र प्रति । कीदृशम् । उदकवन्तम् । पर्यवक्षेपणन चान बलवत्ता प्रतिपाद्यते । एतदु भवति - ये महागल प्राप्ता सन्त पर्वतानपि समुद्र क्षेतु समर्थां इति । अथवा पर्वतशब्दो मेघनाम ( तू निव १,१० ) पार्थिदेन च समुद्रेण पृथिव्यॆत्र लक्ष्यते यै गमयन्ति मेघान् बर्षांय पृथिवीम् । वर्षंयन्तीत्यर्थ । मेधान् प्रति प्राप्ता सन्त । तैमरुद्धि इत्यादि पूर्ववत् ॥ ७ ॥ [अ १, अ, ३७ बेङ्कट० ये चाल्यन्ति पर्वतान् तिरस्कुर्वन्ति च उद्वन्तम् समुद्रम् ॥ ७ ॥ मुद्गल० ये मरत पर्वतान् मैचाइ सयन्ति चारयन्ति तथा अर्णवम्, उदकयुक्तम् समुद्रम् तिर घृ॒र्य॑न्तीति शेप । निश्चलस्प जलस्य रचालन तिरस्कार | मराद्रि इत्यादिपूर्ववत् ||७|| आ ये त॒न्द्रा॑न्त र॒श्मिभि॑स्त॒रः स॑मु॒द्रमोज॑सा । म॒रुद्भि॑रम्म॒ आ ग॑हि ॥ ८ ॥ आ । ये । त॒न्यति॑ । र॒श्मिऽसि॑ । तिर । समु॒द्रम् | ओज॑सा । म॒रुवा॒ऽभि॑ 1 अ॒ग्ने॒ । आ । गृ॒हि॑ ॥ स्वन्द० आतातो नाम ●याति । ये आसवत्ति ध्यानुवन्ति रश्मिभि स्वतैजोभि । रश्मिभि ठि प्राप्ता पाथियमन्तरिक्षं वा । समुद्रशन्दो सन्तरिक्षमामाऽपि (तृ निथ १,३ ) 1 चकेवलै स्वतेनोभि । किन्तर्हि | ओजमा न च तैमराद्धि इत्यादि पूर्ववत् ॥ ८ ॥ 1 घेङ्कट० ये रश्निसदृशे प्रत्यक्षमारतैरदूक बलेन समुद्रम तिरः आ तन्वति ॥ ८ ॥ मुद्द० मे मरत रश्मिभि सूर्यकिरणे सद् आतपत्ति आप्नुवन्ति आकाशमिति शेप किय ओजमा स्वशीग्रेन चलेन समुद्रम् तिर कुन्ति मह इत्यादि पूर्ववत् ॥ ८ ॥ 1 नाहित ि इति प्राप्तनामी ॥ ये महाबलत्वातुं कृ समुद्र अधियो हि उन्नतम साद प्रतिविम समुद्र पशुपणसमर्था । अथवा पर्वतान् मैपान् पृथिवी प्रति २-२ ये गमयन्ति शैान् प्राप्ता समुद्रं प्रतिबदफन्तम् । गोि समान दृषिपेक्ष्मन सैमद्भि विभ ५५न्ति ६ पि ईप प्राप्ता अगाव वि **