पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. १०६ ऋग्वेदे सभाप्ये मुल० 'प्रति त्यम्' इति मार्च द्वितीय सूनम् । मेधातिथि | गायनम् । आशिमास्तम् ॥ हे अने। यो यज्ञ चा वैत्यरहित त्यम् स तयाचिधम् चाहम् अध्वरम् भतिलभ्य गोपीथाय सोमखानाय त्र हूयस प्रकर्षण त्व हूयसे । तस्मात् अस्मिनध्वरे त्वन् महद्रि देवधिशेवै सड़ आ गहि बागच्छ ॥ १ ॥ [ अ १, अ १, व ३३ नहि दे॒नो न मर्त्यो म॒हस्तव ते॑ पु॒रः । म॒रुद्भरस्त॒ आ ग॑हि ॥ २ ॥ न॒हि॑ि | देन । न । मये॑ । म॒ह । || पर | म॒स् | अ॒ग्ने॒ | आ | गृ॒हि॒ि ॥ २ ॥ स्कन्द० नदेउ न अपि मर्य मद महत तब सकाशात् । टायैऽम् | कर्मणा प्रज्ञ्या बोत्कृष्ट स्वस श्रेष्टो देवमनुष्येष्वपि न कश्चित् । तस्मात् मरुद्धि अभे | आ गहि ॥ २ ॥ चेट नहि देव मर्य वा मद्दत तव कर्म ठरति ॥ २ ॥ मुद्र हे असे मह महत तत्र सरन्धिनम् ऋतुम् कर्मविशेषम् उल्लन्ध्य पर नहि उत्कृष्ट देव न भवति । तया मर्च मनुष्यश्च पर न भवति । ये मनुष्या स्वदीय ऋतुमनुतिष्ठन्ति ये च दैवा ज्यन्ते ते इत्यमरुद्धि इत्यादि पूर्ववत् ॥ २ ॥ ये म॒हो रज॑सो वि॒दुश्वे॑ दे॒वासो॑ अ॒इ॒हः॑ । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥ ३ ॥ ये 1 म॒द्दु । रज॑म । वि॒दु । निश्वे॑ दे॒वासः॑ । अ॒ह॑ | म॒स्मि॑ ॥ अ॒ग्ने॒ । आ । गृ॒हि॒ि ॥ ३ ॥ वन्द्र० दीहा शब्दो क्रवचन उदकवचनो था | मह राजन इति चोमयर द्वितीया पष्टी । य मददू बन लोकसन्तरिक्षास्यम्, उदक वा मघम् विदु जानन्ति विश्व सर्वे देवास वातारो या अद्भुटू श्रद्रोग्धव्या भद्रोधारो वा होणाराणा च । यच्छ दश्रुतेस्तच्छब्दो इध्याइर्तव्य | महिने आ गई ॥ ३ ॥ N घेङ्कट० य भरत महान्त 'लोकमन्तरिक्ष यातादेवा होहरहिता ॥ ३ ॥ मुळ० हे अन 1 से मस्त मह रस मदत उदकस्य विद कीदृशामराव | विश्वे॑ सबै सप्तविधगणोपेठा । दाम घोमाना अह होइरहिता वर्षणन सर्वभूतोपकारित्वात् । मराठइपादिम् ॥ ३ ॥ य उ॒ग्ना अ॒स्मा॑नु॒चुरना॑श्च॒ष्टास॒ ओज॑मा | म॒रुक॑न॒ आ ग॑हि ॥ ४ ॥ पे । उ॒प्रा 1 अ॒र्य॑म । आनुषु । अष्टम | ओजैसा | मुस्तऽ ॥ अ॒ने॒ ॥ आ | गृ॒हि॒ि ॥ ४ ॥ ४४ये मानू ३३ नम एप

  • **fi #'. २१ नामित शा 1

भई मेरक का विनिमोहन निरन ५५जान सा माया अद्रयाग वा भाष्ट्र दि गार्ग्य