पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु १८, मं ५ ] प्रथमं मण्डलम् वेङ्कट० यम् एतै युद्दे प्रेरयन्ति, सः खलु न विनश्यति बोरः ॥ ४ ॥ मुद्गल० इन्द्रः देवः यम् मर्त्यम् यक्ष्यमाणम् हिनोति प्राप्नोति । तथा ब्रह्मणः पतिः देवः हिनोति । तथा सोनः हिनोति । सः च स एव यजमानः दीरः दीर्येयुक्तः सन् न रिष्यति न विनश्यति ॥ ४ ॥ त्यं तं ब्र॑ह्मणस्पते॒ सोम॒ इन्द्र॑श्च॒ मये॑म् | दक्षि॑णा प॒त्वंह॑सः ॥ ५ ॥ त्वम् ।'तम् । ब्र॒ह्मणः॑ः। प॒ते॒ । सोम॑ः। इन्द्र॑ः । च॒ । मर्य॑म् । दक्षि॑णा | पातु । अह॑सः ॥ ५ ॥ 1 स्कन्द० 'पञ्चम्या दक्षिणाधिका' | 'पशम्यामस्यामृचि पूर्वाभ्यस्तिसृभ्यो दक्षिणाऽधिका । तच्छब्दसुते- यौग्यार्थसम्बन्धी दोऽध्याइर्तव्यः । यः स्तौति यजते च त्वम् तम् हे ब्रह्मणः पते ! सोमः इन्द्रः च मर्त्यम् मनुष्यम् दक्षिणा च पातु रक्षतु अंहसः पापात् ॥ १५ ॥ चेङ्कट॰ स्त्वम् तम्' ब्रह्मणः पतॆ ! सोमः इन्द्रः च मार्थम् यशस्य पसी दक्षिण चक्षतु | दारिद्र्यादा- हन्तुर्वा 'रक्षसः ॥ १५ ॥ मुगल० है ब्रह्मणः पते | त्वम् मयत् तम् अनुष्ठातारं मनुष्यम् अंहसः पापात् पाहीति शेषः। तथा सोमः पाठ । इन्द्रः च पातु । दक्षिणाख्या देवता च पातु ॥ ५ ॥ इति प्रथमाष्टके प्रथमाध्यापे चतुत्रशो वर्गः ॥ सद॑स॒स्पति॒मनु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् स॒नं मे॒धाम॑यासम् ॥ ६ ॥ सद॑सः। पति॑म् । अद्भु॑तम् । प्रि॒यम् | इन्द्र॑स्य । काम्य॑म् । स॒नम् | मे॒धाम् । ॲयासप॒म् ॥ ६ ॥ स्कन्द० 'चतमः सादसस्पत्या'। सदः प्रसिहं यज्ञगृहं तस्याधिपतिः सदसस्पतिः । कोऽसौ | अग्नि । कुत एतत् । अग्नेः सधैयज्ञाधिपतित्वात् । मासु चक्षु यज्ञसाधनहविष्कृतिसमर्थनाचतिकर्मदर्शनाए तद्दे॒वत्याश्चतस्त्रश्चचै । सदसः पतिम् अग्निम् अद्भुतम् महामैतत् ( तु. निध ३,३ ) 1 महान्तम् । प्रियम् इन्द्रस्य तदायत्तत्वादि यशानां सोमपानार्थिनः इन्द्रस्य प्रियः सदसस्पतिः । वाम्यम् प्रार्थयितव्यं सर्वस्तोत्राणाम् । रानिमू पणु दाने | धनदानम्। मेधाम् प्रज्ञां च अयासिपम् | ईमहे, यामि' (नित्र ३, १९ [याचामि या २१]] इति याच्याकसु पाठाद यातियणाकर्मी याचे ॥ ६॥ वेङ्कट० 'सदसस्पतिम् महान्वें सखायम्' इन्द्रस्य कमनीयं धनं प्रज्ञां घ जथा चिपम् ॥ ६ ॥ मुद्गल० मेपाम् लब्धुम् सदसः पतिम् एतनामकं देवम् अयासियम् प्राप्तवानस्मि । कीदृशम् । अद्भुतम् आश्रर्यकरम् इन्द्रस्य त्रियम् सोमपाने सद्दचारिश्वात् वाम्यम् कमनीयम् सनिम् धनस्य दातारम् ॥६॥ 1. नाहित विमै २-२ हागरते समयै रक्षतु पाप मोमः इन्द्रः दक्षिणा च विश कु. ३-३- टॅवम् वि. ४४. दक्षिणा यज्ञस्य पानी सामा ५. दरिद्र्याइसौ बा साख ६ र रक्षक साम्द ७७ रास्य पनिरप्नेि । सवैज्ञानिस सं सदसम्म निमनि महान्यम् 'होमसोऽद्भुतो .' इति । यज्ञमग्न्यावतम् । सोमपानार्थिन इन्द्रस्य सम्पादनात् प्रियन् । प्रार्थवितस्य च मो माम्। सनिं धनरानं मलाच इमडे याचामि या याच्यायाम शिकु. ८० नाहित दि. ९. सायम् दि.