पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. १८, मं₹ ] प्रथमं गण्डलम् 4.5644 १०१ | स्कन्द० "सोमानमिति चाया याः पञ्च ता ब्रह्मणस्पतेः' । सोमानमित्यादी याः पञ्चर्चस्ता ब्रह्म- णस्पतिदेवताः । योमानम् पुन् अभिपुबे । अभियोतारम् । कस्य । सामर्थ्यात् सोम स्वरणम् स् शब्दोपतापयोः । शब्दयितारम् | कस्य । सामर्थ्यात् स्तुतीनाम् अर्धयितारं॑ च । यष्टारं स्तोतारं चेत्यर्थः । कृणुहि कुरु मां धनप्रदानेन । अथवा सर्वत्र यः राज्यते स स्वरणः प्रकाश इत्यर्थः । अभिषोतारं मां स्वरणं देवमनुष्येषु प्रकाशं कुरु हे ब्रह्मणः पते ! । कमिव । उच्यते । कक्षीवन्तम् खुशोपममेतद् दृष्टव्यम् | कक्षीवन्तमित्र ऋषिकतमोऽयं कक्षीवान् | उच्यते । यः औशिजः ठशिक्पुत्रः ॥ 3 ॥ वेङ्कट० सोतारं प्रकाशनवन्तं कुरु माम् ब्रह्मणस्पते ! कक्षीवन्तम् । यथा कृतयानसि । यः कक्षीबानु- शिक्प्रसूतः | स्वरतिः शब्दकर्मेति ॥ १ ॥ मुद्गल० पक्षमे अनुवाके पट् सूक्तानि १ तत्र 'सोमानम्' इति नवचं प्रथमं सुतम् । मेधातिथिः । गायनम् । आयात्रिो ब्राह्मणस्पत्याः । चतुर्थी 'ब्रह्मणस्पतीन्द्रसोमा इति त्रिदेवताका'। पञ्चमी दक्षिणा ब्रह्मणस्पतिश्च इन्द्रश्न सोमवेति चतुदेवताका नाराशंसो वा ॥ हे मह्मणस्पते एवज्ञामकदेव ! सोमानम् अभिषयस्य कर्तारें मामनुष्ठातारम् स्वरणम् देवेषु प्रकाशनवन्तम् “ कृणुहि कुरु | इष्टान्तः । कक्षीकन्तम् एतनामकम् ऋषिम् । इत्यस्या ध्याहारः 1 कक्षीबान् यथा देवेषु प्रसिद्धः तद्वदित्यर्थः । कक्षीवान् ऋषिः औशिजः उशिकूपुत्रः | तमिवेति पूर्वत्र योजना ॥ १ ॥ यो रे॒वान्॒ यो अ॑ष॒हा व॑सु॒वित् पु॒ष्टवर्धनः । स न॑ः सिषक्तु यस्तुरः ॥ २ ॥ यः । रे॒वान् । यः । अ॒मीव॒ऽहा । च॒सु॒ऽवित् । पृ॒ष्टवर्ध॑नः । सः । नः॒ः । सिक्कु ॥ यः ॥ तुरः ॥ २ ॥ स्कन्द्र० 'यः ब्रह्मणस्पतिः रेवान् धनवान् यः च अभीवहा हिंसित हन्ता वसुवित् विदिलमे । अपूर्वाणामपि धमानां लब्धा । अथवा विन्दुवित्र सामर्थ्यादन्तर्णीतपयर्थः । भनानां लयिता स्वोतृभ्यो दातेत्यर्थः | पुष्टिवर्धनः सर्वप्रकारायाः पुष्टेर्वर्धयिता सः नः सिपातु सेवताम् यः तुरः त्वरिता सिमकारीत्यर्थः । अथवा यो रेवानित्यादिभिः पुनः प्रतिनिर्दिश्यते । ब्रह्मण- स्पतिप्रसादाद् धनवत्वादिगुणः पुत्रोऽस्मान् सघताम् । सस्माकं ज्ञायतामित्यर्थः ॥ २ ॥ मा देवमनुष्पेषु प्रकाश कुए बहाण- ↑ सोमस्य नः मूको. १-१ गुन् अभिषणे । अन्येभ्योपश्यन्ते (३,२,७५) इति मनिन् । अभियोतार स्व शब्दोपतापयोः । चलनशब्दादकाच् (पा ३,२,१४८ ) शब्दविवार स्तुतीनां यष्टार स्तोतारं मा धनप्रदानेन । सर्वत्र यः शब्दयते स वा स्वरणः प्रकाशः १ सोमनार रपते । कक्षीजन्तगृषिमिव । मः उशिवपुत्रः ती| इसोपमा वि म कु. २. सोमान साम्य कु. ३. प्रकाशवन्तं साम्ब कु. ४. यस्तथा मूको. ५. ६-६. °स्थतिदेवताकाः मै. ७. "मोति विस्रोदेव॰ मै तिरिन्द्रवि मै. ८. शवन्तं वि. ९-९. ो घनवान्, यदव दिक्षितॄणां हन्ता अपूर्वाणामपि धनानां लग्था लम्भयंता वा अन्तणतण्यर्थवाद। स्वोतृभ्यो दाना सर्वोरकारायाः पुर्नर्भविता | थ पतंभूतः सः नः ऐवतां (लम् (१) पतंगुणः पुत्रे मम जायना सनः सेवता न य क्षिमकारी | दुरास्तथैव तूण्र्ण्ययाः (१) कु) (य यः क्षिपकारी तुरास्तथैव तूपयेचा (१) पनि वि' श.) दि अ कु. +पुत्र मूको. सोमस्य | गुरु