पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे संभाप्यै 'भावेऽयं बुनिएव्यः | मदानानाम् । पोधुन्धारः फलांरो चेति वाक्यशेषः ॥ ४ ॥ वेङ्कट० युष्मकामः दि पुरुषः प्रशानां भाजनं भवति युवाकु सुमतीनाम् च । वयं च युवाको युवयोरअस्त्र दातॄणां कर्मण भाजनं भवाम, भूगासा वेति ॥ ४ ॥ 1 ९८ ENT, MAR मुगल० हि यस्मात् कारणात् शचीनाम् अस्मदीयकर्मणां संबन्धि सोमरूपं हविः युवा बससीधयें- कथनात्मकैरद्कैः पपःसक्त्यादिव्यान्तरैश्च मिश्रितम् । तथा सुमतीनाम् शोभनबुद्धियुक्तानाम् ऋत्विजां स्तुतियुक्तं वचनमपि युवाकु नानाविधैः स्तुत्यगुणैः मिश्रितम् । तस्मात् कारणात् हे इन्द्राररुणौ ! तथाविधं इविः स्वीकुषतोर्युषयोः प्रसादात वयम् वाजदान्नाम् अनन्नदानां पुराण मध्ये मुख्याः भूयाम भवेम ॥ ४ ॥ इन्द्र॑ः सहस्र॒दान॒ वरु॑ण॒ः श॑स्या॑नाम् । क्रतु॑र्भवत्यु॒क्थ्यः॑ ॥ ५ ॥ इन्द्र॑ः । स॒ह॒त॒ऽदाब्ना॑म् । यरु॑णः । श॑स्मा॑नान् | क्रतु॑ः । भू॒ति॒ । उ॒क्थ्य॑ः ॥ ५ ॥ स्कन्द॰ '५न्दः सहस्रदाय्नाम् सहस्रसंख्याकदानानाम् परुणः ची शंस्थानाम् स्तुत्यानामत्यन्तोत्कृष्टानाम पतुः कर्ता भवति । स्तोतृभ्यः प्रभूतानि धनानि ददातीत्यर्थः कीदृशः । उक्प्यः प्रशस्य- भामैतत् ( तु. निघ २,८ ) दव्ये शरयः ॥ ५ ॥ " घेङ्कट० इन्द्रः ‘सहतस्य दातॄणामपि कर्मणां कर्ता गनति, वरुणः च प्रशंसनीयानां प्रशस्यः | अपि चा स्तोतॄन् सदसदान्तः प्रशस्वांश्च करोति ॥ ५ ॥ मुद्गल अयम् इन्द्रः सहप्रदानाम् सहस्रसंख्याकधमप्रदानां मध्ये मतुः धनद्रामस्य कर्ता भवति । प्रभूतं ददातीत्यर्थः । तथा बरणः शयानाम् स्तुत्थानां मध्ये उक्थ्यः स्तुत्यो भवति । क्षतिशमेन स्तुत्य इरपर्थः ॥ ५ ॥ ★★ इति श्रथमाष्टके प्रथमाध्याये द्वात्रिंशो वर्गः ॥ तयो॒ोरिदव॑सा व॒र्य॑ स॒नेम॒ नि च॑ धीमहि । स्यादुत प्र॒रेच॑नम् ॥ ६ ॥ तयो॑ः । इत् । अन॑सा । य॒यम् । स॒नेम॑ । नि । च॒ । महि॒ । स्यात् । उ॒त । प्र॒ऽरेच॑नम् ॥६॥ स्कन्द्र॰ "इत्, इवि पद्रपुण" । रायोः इन्द्रावरणयोः अवसः 'हेतौ' (पा २,३,२३ ) इति तृतीया। तर्पणेत् पाने या हेतुना ॥ साम्यां सर्ध्यमाणाः पात्यमाना वेत्यर्थः । सनेम समजेमहि । किम् । सामथ्र्यद् १-१. युगात्रामा यश्मात् तरमादानानां धारः तारो भवेम। भावेऽयं वनिः वि चतु. ९. यज्ञान सायुधः ३. नाहि. ४. नाहित साम्य ५.५ सुनात्तोपूना बती भाति । पकन्यप्रशसः निम कु. बताना वाहणाध ↑मूको. ७७ S स्मृदुक्य प्रपन्याः शी उपथ्यः मशस्वः विभ. या देय भर्न मन वि कु. ↑ मारित भूको ६६. सदसदा साम्द