पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

45 ऋग्वेदै गभाप्चे [ अरे, अ १, द ३० गार्हपत्येन गृहपतिसम्पन्धिना रूपेण युन सन् ऋतुना ऋतुदेव सहयज्ञनीय निर्वाहक असि । वस्मात् त्वम् देवयते देवविषयकामनायुक्ताय यजमानाय देवान् यत्र ॥ १२ ॥ मुगल० हे सन्स ' पल्प्रदाभिदेव f इति प्रथमाष्टके प्रथमाध्याये एकोनविंशो वर्ग ॥ [१६] आ वा॑ च॒हन्तु॒ हर॑यो॒ वृष॑ण॒ सोम॑पीतये | इन्द्र॑ त्वा॒ सर॑चक्षसः ॥ १ ॥ आ। आ॒ । बृ॒ह॒न्तु॒ । हर॑य । वृष॑णम् । सोम॑ऽपतये | इन्द्र॑ वा॒ | सुरेऽचक्षस ॥ १ ॥ स्कन्द० "एन्द्रं त्वसत्तर सूचम् | ऐन्द्रमेतदनन्तर सूतम् आ वहन्तु स्वाम् हरम अश्वा । कीदृशम्। उपणम् वर्षिता सोमपीतये | है इन्द्र त्या पहायें द्विवीया तव स्वभुता | 1 किमर्थम् 1 छोटश I सूरचमम सूर आदित्य चक्षो दर्शनम् । सूरस्यैव चक्षो चैंपा ते सूरचक्षस घवयादादित्यद् दाप्तिमन्त हत्यमे । सूर्यदर्शिनो या सूरचक्षस' ॥ १ ॥ , बेडुट० आ दद्दन्तु श्वाम् अश्वा चर्षितार सोमपामाय इन्द्र | त्वा सुवीर्यदर्शना दूरेऽपि पश्यन्त स्वादशब्दाऽऽनुत्तिरर्धभेदात् ॥ १ ॥ मुल० या वां वहन्तु' इति नवचं पचम सूक्तम् । मैघातिथि कपि गायम् । इन्द्रो देवता । हे इन्द्र | उपणम् कामाना चपिठारम् त्या स्त्वाम् सोमपीतये सोमपानार्थम् हरय त्वदीया श्वा या वहन्तु अस्सिन् कर्मणि आनयन्तु। तथा च सूरचक्षस सूर्यसमानप्रकाशयुक्ता कत्विन वाला मन्त्रे प्रकाशयन्त्यिति शेप ॥ १ ॥ इ॒मा घा॒ाना घृ॒त॒स्नुवो॒ो हरी॑ इ॒होप॑ वृक्षतः ॥ इन्द्रे॑ सु॒खत॑मे॒ रथे॑ ॥ २ ॥ इ॒मा । धा॒ाना । घृ॒त॒ऽस्तुत्र॑ रा॒ इति॑ । इ॒ह । उपे | उ॒क्ष | इन्द्र॑ ॥ सु॒खऽत॑मे ॥ रथे॑ ॥ २ ॥ सन्द० द्वितीय वयोग्य कमैश्वचनीय प्रतिशब्दोऽध्याहार्थं । इमा घाना तवणु मस्लत्रणै ॥ अयङ्करणमेपम्मरणाभिचारणैस्त्राविणी प्रति यज्ञे हि हय ऋजी भागो भानाथ | शत इद् सद्भागेम्घानादिमिर्यो प्रोत्साहनायें न देशोपलक्षणम् । हरी इन्द्राश्वी इह कर्मणि उप वन उपेति था इत्यत्तस्य स्थान | लोहर्धे च पञ्चमो रकार । आवद्दताम् । कम् । इन्द्रम् । मुखतम रथ ससमीनिर्दशाद स्थितमिति बास्यशेप । तृतीमायें था सप्तमी, सुखतमेन रथेन ॥ १ ॥ 1 "भानना चि २ नास्ति वि सौ सुदर्शनोवा वि I तभू मूर्यम्सेवा असा बदला म कु ४ ए साके, सीए, बी रिम साम्य | ६ नास्ति विमे परिवाधिभिने। 'क्षरे वाप ५ पवन एप इ पनि यस्य ३३ दे| आवहन्तु लामा वर्षिनार सोमपानाधन्, दिसाय यत्रस्य राण्डएँ धान। तथ्चू करम्भवान् (१) स्वरामिण घृनश्नुत इसाभाना प्रति । चिरिनामा' (वि) : पयस्वा सेत्र चामिक्षा तज्जल वर्ग मोदि डर्षे ऋर्नुमा भाग्य पर्व मदन भालनिधियों मानार्थ न देशम्। मजरह 35 मीडिययन मतम् ॥ शमा वस्दात् प्रतिम् आश् । घृतनावी ममपि भावनाम 1 उप आदि जि