पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋऋग्वेद समाप्ये [ अ१, १, २८. st ब्राह्म॑णादिन्द्र॒ राध॑स॒ः पवा॒ सोम॑मृ॒रनु॑ | तोद्ध स॒ख्यमस्व॑तम् ॥ ५ ॥ ब्राह्म॑णात् । इ॒न्द्र॒ । राध॑सः । पित्र॑ | सोम॑म् ऋ॒तुन् । अनु॑ | तये॑ ॥ इत् | हि | स॒ख्यम् | अस्तृ॑नम्||५|| स्कन्द० "ऐन्द्रय पञ्चमी' | पञ्चमी ऋगिन्द्रदेवता मह्मशब्दोऽत्र श्राह्मणाच्छंसिर्त भूतात् ब्राह्मणाद है इन्द्र ! राधसः धनात् पायाख्याद् वि सोम श्रातून अनु ऋ पश्चात् ऋतुभिः पीत इत्यर्थः । तद् इन् हि इच्छन्दः पादपूरण यस्मात् शव सरल्यम् अस्तृतम् अहिंसितम्, न कचिद्विसितुं शक्नोति, स्थिरसष्योऽसीत्यर्थः । तस्माद दिइन्द्र व सोमं पित्र | ॥ ५ ॥ ८८ 4 वेङ्कट० ब्राह्मणाच्छसिनः सोमम् इन्द्र ! पिच सद् ऋतुभिः । उप हि सत्यम् ऋतुभिर्नविच्छिद्यते ॥ ५ ॥ मुगल० हे इन्द्र ! ब्राह्मणात् ब्राह्मणाच्ससंद्वात् राधसः धनभूतात् पात्रात् सोमम् पिच किं कृत्वा | ऋतून् अनु ऋतुदेवान् अनुसृत्य | ऋतयोऽपि पिबन्तु इत्यर्थः । हि यस्मात् सवेत् तव सख्यम् अस्तृतम् ऋतूनामविच्छिन्नम्। तस्मादतुभिः सह पार्न युक्तम् ॥ ५ ॥ यु॒त्रं दक्षं धृतमत॒मित्रा॑वरुण। दूळभ॑म् ॥ ऋ॒तुना॑ य॒ज्ञमा॑शाधे ॥ ६ ॥ यु॒यम् । दक्ष॑म् । घृ॒न॒ऽव॒ता । मिना॑वरुणा | दु॒ ऽदम॑म् ऋ॒तुना॑ । य॒ज्ञम् | आ॒श्च॒ इति॑ ॥६॥ स्कन्दथ् “मित्रावरुणयोः षष्टी' । यष्टी ऋद्मिशावरणदेवता ! युवम् इति पछ्यर्थे प्रथमा । थुप्रयोः दक्षम् वढम् भूतत्रत ! मिजावरुण ! उभयत्र द्विवचनादेशाकारस्य छान्दसं सीहितं हस्वत्वम्। ‘नतम्’ ( निप १,१७ ) इतिः कर्ममाम | घृतानि सर्वकर्माणि स्वकर्माणि वा याभ्यां तौ धृतव्रतो सर्वकर्मणां हेतुभूतौ स्त्रक्रर्म॑णां या नित्यमनुप्रदावारी इत्यर्थः । मित्राबरणमै† दूलभम् दनोतेर्वधकर्मण एतद्रूपम् दुर्हणम् युबयोर्बलं न कश्चिदपि जेतुं शक्नोतीत्यर्थः । यावीदृशी स्थः तावृतुन्ध सह यज्ञम् आशाभे । लोडथँऽयं लिट् । मनुवार्था व्याप्तम् | यज्ञे सोमम् पियवमित्वर्थ ॥ ६ ॥ बेङ्कट० युगं मरृद्धम् टवकर्माणौ मिश्रावणी शत्रुभिर्हिसिवुमशक्यम् यज्ञम् ऋतुना सह शानशाये ॥६॥ मुद्गद्ध० हे भूननता स्वीकृतकर्माण मिनावरुणा मित्रावरुणौ ! युवम् उभी युवाम् ऋतुना सह असदीयम्, यज्ञम् आशार्थे॰ व्याप्नुध. । कीदवशं यज्ञम् | दक्षम् प्रवृद्धम् दूलभम् दुर्दहम् शत्रुभिर्दधुमशक्य- मित्यर्थः' (?) ॥ ६ ॥ इति प्रथमाटके प्रथमाध्याये अष्टाविंशो वर्गः ॥ १-१. केन्द्री नेयम् ॥ ब्रह्मभूशब्द सुन्द्र | हेहेन्द्र तदीया धनात् पालाद्वा चमसात् । राधीनन्धु- स्गुग्नगोश इति 1 पिन सौमष्टतूना पश्चाद से पीने यक्षातत्र समन्यैः फेरिनदपि स्थिरसरय• वि' क्ष कु. f-f टिष स्यात् (?) २ नास्ति साम्य ४-४ मैवावरणी चेयम् । सुत्रमिति (ये दिक्षा) षष्ठयाम् । सुत्रदोईल भूतानि सर्वकर्माणि स्वकर्माणि वा याम्या तो धृतवती । ब्रह्म वीर्य ऋतुर्मतम् । और आग् । बाहित हरवत्व सर्वकमतू कौन मित्रावरुणो दम्भु हाने । दुहनम् ( णम् कु दुषणाशङ्कलभववादा ( या ५,५५) इति दीपलम्यूयोदय न वरिषदारी जयनि । मा महायज्ञे सोमं विनम् वि. माग्य', 'मिराईसितम्यच' त्रि'; 'निदिमि त्रिरूपं भिरमियम... ७ नास्त्रि ↑वरण थूको. ५. भिरभिरमि |