पृष्ठम्:Rekha Ganita.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७ अथैकविंशतितमं क्षेत्रम् । तत्र त्रिभुजैकभुजोभयभ्रान्तात् निःसृते रेखे त्रिभुजान्त मिलिते तद्भुजयोर्योगः त्रिभुजशेषभुजयोगाक्यूनोऽस्ति अथ बान्तर्गतभुजरेखायोगोत्पक्षकोण त्रिभुजोषभुजद्वययोग कोणादधिकोऽस्ति ॥ यथा अबजत्रिभुजे बजभुज़ोभयभ्रान्तान्निःसृते बदजदरे दचि न्हे मिलिते स्तः। बदजदयोगो बअजअ योगायूनऽस्ति । पुनर्बदजकोणो बअज- X कोणादधिकोऽस्ति । तत्र बदरेखा हपर्यन्तं नेया । बअ- जी अहमुजयोगो बहादधिकोऽस्ति । पुनर्हजरेखा बअअहरेखायां युका कार्या । हजं बहेऽपि युक्तं कार्यम् । तदा बअअजयोगो बह इजयोगादधिको जातः । पुनरपि दहहजयोगो दजरेखाया अधि कोऽस्ति । पुनर्बदं दहहजे युक्तं कार्यम् । दजेऽपि युक्तं कार्यम् । तर्हि बहइबयोगो बददबयोगादधिको भविष्यति । तस्मात् बअअज योगो बहइजयोगादधिकोऽस्तिं तदा बभअजयोगो बददजयोगा दत्यन्तमधिको भविष्यति । पुनर्बदजकोणो दहजकोणादधिकोऽस्ति । दबइजकोणोऽपि बअजकोणादधिकः । तस्मात् बदजकोणो बअज |णादत्यन्तमघिको जातः । इदमेवास्माकमभीष्टम् ॥ यप्रकारेणोच्यते । तत्र बददजयोगो बअअजयोगाद्यदि न्यूनो न भवति तदा स मानोऽथवाधिकः स्यात् । तत्र बददजरेखयोरन्यतरैका रेखा बआ- अजरेखयोरन्यतरैकरेखाया अल्पास्ति वा न वा । यद्यल्पास्ति तदा जदं जअरेखाया अल्पमस्तीति कल्पनीयम् । १ भविष्यति -A. B. २ पुनरेकविंशतितमं क्षेत्र. D.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/९०&oldid=150647" इत्यस्माद् प्रतिप्राप्तम्