पृष्ठम्:Rekha Ganita.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१ पुनः प्रकारान्तरेणाह । पूर्वप्रकारेषु अलरेखया कर्णचतुर्मुजस्य भागद्वयं कृत्वा उपपतिरुका। अधुना कर्णचतुर्मुजस्य भागद्वयमकृत्वैवोपपतिरुच्यते । तत्र कर्णचतुर्द्धजं त्रिभुजोपर्युत्पाद्यम् । जअभुजस्तथा वर्धनीयः यथा चतुर्मुजस्य तचिहे संपातं करोति । यदि तचिहं दचिहे पतति तदा अबअबभुजै समानौ स्याताम् । यदि तचिहं दहभुजे वा दबभुजे पतति तदा अबअजभुजौ न्यूनाधिकौ स्याताम्। पुनर्दविहात् अजक्षु- बपरि दक्षस्य उत्पाद्यःपुनः अयं लम्ब उभयत्र वर्जनीयः । पुनस्तल स्म्बोपरि बनिहाल् इचिहात् लम्बद्वयं बवहकसंज्ञे उत्पाद्यमू । जझरे सायां इचिहात् हलम्बः कार्यः । तदा इललम्बः अचिहे पतिष्यति इलअब एका सरला रेखा भविष्यति यदा अबअजभुजौ समौ स्या ताम् । हललम्बो अबिहात् अन्यत्र चिहे पतिष्यति यदा द्वौ भुजौ न्यूनाधिकौ स्याताम्। अबजत्रिभुजे वबदत्रिभुजे कदहेत्रिभुजे लबह त्रिभुजे च बजभुजः बदभुजः दहशुजः हजभुजश्चैते समानाः। अव कलहोणाः समानाःशेषकोणा अपि समानाः। एतानि चत्वारि त्रिभु बानि समानानि । पुनः अवक्षेत्रं समकोणसमचतुर्युजं जातम् । एतत् वर्णाऽति । लकक्षेत्रमपि समकोणसमचतुर्धनं जातम् । इदं अबखूबस्य वास्ति । एते द्वे समकोणसमचतुर्युजे बहक्षेत्रसमकोणसम- चतुर्धजसमे स्तः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१३०&oldid=150694" इत्यस्माद् प्रतिप्राप्तम्