पृष्ठम्:Rekha Ganita.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७ द्वयोः समकोणयोः समानोऽस्ति । बझवकोणझवदकोणावपि द्वयोः समकोणयोः समानौ । तस्मात् अज्ञेवकोणझवदकोणौ समानौ जातौ । अबरखाजदरेखे च समानान्तरे जाते। इदमेवास्माकमभीष्टम् ॥ अथैकोनत्रिंशत्तमं क्षेत्रम् । अस्योपपतिरष्टभिः क्षेत्रेज्ञयते तत्प्रथमक्षेत्रं निरूप्यते । एकाऽभीष्टरेखा कार्या । तदुपर्यभीष्टं चिहं कार्यम् । त स्माद्रेखापर्यन्तमभीष्टा रेखा नेयाः तासु या लम्बरेखा सा सर्व रेखाभ्यो न्यूना भवति । यथा अचिर्दै बजरेखा च कल्पिता । अचिदात् ङ् अबलम्बश्च कृतः। अयं लम्बः सर्वरेखाभ्यो न्यूनोऽस्ति। । अत्रोपपत्तिः । अचिहात् अजरेखा कार्या । तत्र अवजनिक बजे भुजं जातम् । अबजकोणश्च समकोणो जातः। अजबकोणो न्यूनको- णोऽस्ति । अबभुजश्च अजभुजाम्यूनोऽस्ति । इदमेवास्माकमभीष्टम् । अथ द्वितीयक्षेत्रम् । तत्रैकस्यां रेखायां यदि लम्बद्वयं समानं भवति तदा तयोः र्मस्तकलनाऽन्या रेखा कार्या । एवमत्र लम्बरेखासंपातजनितौ कोणौ परस्परं समानौ भवसः । यथा समानौ अबलम्बजदलम्बौ बदरेखायां - पतितौ । तन्मस्सकलमा अजरेखा कृता । तत्र कोणद्वयं समुत्पन्नम् । तत्र बअजकोणदजअ कोणौ समानौ भविष्यतः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१०२&oldid=150660" इत्यस्माद् प्रतिप्राप्तम्